Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
सिद्धिविनिश्चयटीका-द्वितीयभागस्य
७३१
७१९
७२४
७४१
न पुद्गलस्यैकत्वेऽपि शेषेन्द्रियाणां वैफल्यम् ७१७ | इत्थम्भूतनयस्वरूपम् उद्भूतानुद्भूतवृत्तित्वात् कचिदेव
इति शब्दनयसिद्धिः एकादशमः प्रस्तावः कस्यचिद् गुणस्याभिव्यक्तिः प्रतिनियतशक्तित्वात् प्रतिनियतेन्द्रियैः प्रति
१२ निक्षेपसिद्धिः नियतगुणोपलम्भः
निक्षेपलक्षणम् विचित्रत्वात् परिणामवृत्तः केनचित् कस्यचित् प्रस्तुतव्याकरणं निक्षेपप्रयोजनम् गुणस्योपलब्धिः
| नामस्थापनादिभेदात् चतुर्धा निक्षेपः । ७३९ न सदृशपरिणामलक्षणं सामान्य प्रतिषेदधुं नामनिक्षेपलक्षणम्
७३९ शक्यम्
७२२ नाम्नो व्यस्तसमस्तएकानेकजीवाजीवविषयत्वन सामान्यस्य अभिलाप्यत्वात् अवस्तुत्वम् ७२२
विवेचनम् स्थापनायाः लक्षणम्
७४१ स्वलक्षणस्य अभिधेयत्वम्
सद्भावस्थापना-असद्भावस्थापनयोः स्वरूपम् ७४१ न स्वलक्षणस्य निश्चयविकल्पाविषयत्वम् सदृशपरिणामात्मकसामान्यस्य प्रत्यक्षग्राह्यता ७२५
द्रव्यनिक्षेस्य लक्षणम् यमलकयोः सादृश्यं व्यवसायात्मकप्रत्यक्षतः
भावनिक्षेपस्य स्वरूपम्
भावनिक्षेपः पर्यायार्थिकनयविषयः प्रतीयते न सारूप्यादिवशादर्थग्रहणम्
नामस्थापनाद्रव्याणि द्रव्यार्थिकस्य ७२७
द्रव्यस्य शुद्धस्य अशुद्धस्य च प्रतिभासः ७४२ तजन्मसारूप्यतदध्यवसायानां व्यभिचा
न क्षणिकस्वलक्षणस्य प्रतिभासः
७४२ रिता
नापि विज्ञप्तिमात्रमद्वयं तत्त्वम्
७४३ बुद्धिः स्वयोग्यतावशात् प्रतिनियतार्थविषया न
न शब्दविकल्पयोः अन्यापोहमात्रविषयता ७४४ - सारूप्यादेः
७२९
न निर्विकल्पात् निर्णयास्मिका सिद्धिः 'सामान्यस्यावस्तुत्वात् शब्दज्ञानस्य निर्विषय- .
| नावस्तुविषयाद्विकल्पादपि सिद्धिः त्वम्' इति सौगतमतसमालोचनम् ७२० न प्रतिभासाद्वैतमात्रं तत्त्वम् न निर्विकल्पस्य अविसंवादित्वम् ७३० | स्वापप्रबोधादौ अभिन्नः संविदात्मा प्रतीयो .४७
७३० न निर्विकल्पकं निश्चयापेक्षं स्वलक्षणे प्रमाणम् ७३१ | स्वापदशायामपि ज्ञानसत्ता न विकल्पजननात् निर्विकल्पस्य प्रामाण्यम् ७३२ व्यवहारनय-निक्षेपनिरूपणम्
७४९ सविकल्पकमेव अविसंवादि प्रमाणं च ७३३ अर्थक्रियादिव्यवहारो न नित्ये नापि क्षणक्षये ७५० न सविकल्पमनोज्ञानं व्यवसायात्मकम् ७३३ द्रव्यपर्याययोर्भेदाभेदाकान्ते न व्यवहारः अपि प्रत्यक्षादनुमानाच्च स्याद्वादसिद्धिः ... ७३४ ___तु कथञ्चित्तादात्म्य एवं
७५० निर्विकल्पकस्यासत्कल्पत्वात् स्वलक्षणस्य शब्दादिनयानां निक्षेपाः अज्ञेयत्वम्
७३४ | इति निक्षेपसिद्धिः द्वादशमः प्रस्तावः ७५१ तत्त्वं कथञ्चिदेव अवाच्यम् शब्दनयलक्षणम्
७३६ दातुः प्रशस्तिः अभिरूढनयलक्षणम्
७३६ | लेखकप्रशस्तिः
WW .
७२७
७४५
७५२ ७५२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 456