Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
सिद्धिविनिश्चयटीका-द्वितीयभागस्य
पृ०
४९४
४९८
५०४
५०५
नैयायिकाभिमतमोक्षमार्गदूषणम् ४४६ | अनन्तज्ञानादिस्वस्वरूपप्राप्तिरेव निर्वाणम् ४९१ सौगताभिमतनिर्वाणमार्गसमीक्षा ___४४७ / क्षणिकैकान्तचित्ते न मैत्र्यादिसंभावना ४९२ शब्दविकल्पानां तत्त्वविषयत्वम् ४४९ | नापि सांख्याभिमतकूटस्थनित्यचैतन्यपक्षे न वक्त्रभिप्रायसूचकाः शब्दाः
मोक्षः न सुगतस्य नैरात्म्यादिमार्गदेशना समुचिता ४५२ | ब्रह्मवादिमतनिरासः
४९४ अनुगतस्य नित्यात्मनः सिद्धिः
४५३ न ज्ञानसमवायात् ज्ञाता किन्तु स्वरूपत क्षणिकपक्षे न सन्ततिः कार्यकारणता
एव
४९४ सारूप्यं वा
४५७ न प्रतिभासाद्वैतपक्षे प्रमाणप्रमेयादिव्यवस्था ४९५ क्षणिकपक्षे न उपादानोपादेयभावः ४५९ क्षणिकैकान्ते न मैश्यादिभावनाद्वारा अनाद्यनन्तजीवसिद्धिः
निर्वाणप्राप्तिः
४९७ न सदृशापरापरोत्पत्तिनिबन्धमः एकत्वादि- वीतरागत्वनिर्णयस्य अशक्यत्वे सुगतेऽपि व्यवहारः
कथं वीतरागतानिश्चयः न भेदैकान्ते कारकज्ञापकस्थितिः ४६३ | समग्रात् कारणात् कार्यमवश्यमनुमेयमिति न नित्यं ब्रह्म परमार्थसत्
वीतरागत्वनिर्णयः शक्य एवं
४९९ भेदैकान्ते सर्वव्यवहारलोपः
कारणहेतोः न स्वभावेऽन्तर्भावः ५०१ ब्रह्माद्वैतनिराकरणम्
अविनाभावबलेन कार्य कारणं वा हेतुः भेदाभेदात्मकमेव तत्त्वम्
न निरंशचित्ते उपादानोपादेयव्यवस्था जीवस्य कर्म भ्रान्तिनिमित्तम् ४७० स्याद्वादेन विना न विभ्रमस्यापि सिद्धिः जीवकर्मणोरनादिः सम्बन्धः
४७१ श्रु तमविसंवादि प्रमाणं च परिणामिन्येव आत्मनि कर्तृत्वभोक्तत्वादि
ज्योतिर्ज्ञानाविसंवाददर्शनात् ५०६ ___ व्यवस्था
४७३ कर्मबन्धस्य अनुमानात् सिद्धिः न ईश्वरादयः सृष्टिनिमित्तम्
४७४ आस्रवस्य अनुमानात् सिद्धिः ईश्वरकारणतानिरासः ४७५ कर्म अचेतनं मूर्तं च
५०८ न अशरीरस्येश्वरस्य इच्छादयः
४७७ न अमूर्तमदृष्टं कर्म
५०० ईश्वरे परिणाम विना न कर्तृत्वादिः ४७९ न च ज्योतिर्ज्ञानादौ इन्द्रियप्रत्यक्षादिप्रमाणानां न ईश्वरः सुखदुःखादिनिमित्तभूतः ४८० सामर्थ्यम्
५०९ क्रीडावशात् सृष्टिकर्तृत्वे मुक्तात्मनोऽपि
न ज्ञानान्तरवेद्यं ज्ञानम् शरीरादि कुर्यात्
न साकारं विज्ञानम् स्थित्वाप्रवृत्तिसंस्थानविशेषादयो ।
नापि परोक्षा श्रुतिः प्रमाणम्
नित्यो वेदो न प्रमाणम् देहादीनामीश्वरो हेतुरिति वदतो नैयायिकस्य सर्वज्ञं विना यथार्थवेदार्थप्रतिपत्तिर्न संभाव्या ५१२ स्ववचनविरोधः
वेदो न स्वयमर्थप्रतिपादकः
५१३ न बुद्ध्यादिगुणोच्छेदरूपो मोक्षः । नापि द्विजानसौ वेदः अर्थ प्रतिपादयति ५१३ मलक्षयात् स्वरूपलाभो मोक्षः
नापि जैमिन्यादीनां वीतरागत्वम्
५१४ बुद्धोक्तं शून्यं निर्वाणं न युक्तम् ४८७ सौगतेनोच्यमानं श्वमांसभक्षणं कुतो न वेदार्थः ५१४ नचित्तसन्ताननिवृत्तिः निर्वाणम् ४८८ न जन्मना ब्राह्मण्यम्
५१४ नापिनरास्रवचित्तोपत्तिः निवाणम् ४८९ | नापि संस्कारादिना ब्राह्मण्यसिद्धिः
१८९ न मिथ्याभावनातः निर्वाणम्
न कर्तुरस्मरणादपौरुषेयो वेदः | स्वरूपविकृतिनिवारणार्थ कैवल्यप्रा'
दुर्भणादिमत्त्वरूपं वैशिष्ट्यं शास्त्रान्तरेऽपि ५१७ तपश्चरणादिप्रयत्नः । ४९० | न सम्प्रदायाविच्छेदादपि अपौरुषेयत्वं वेदस्य ५१८
سه کی
हेतवोऽनैकान्तिकाः
५१२
४८३
سه
س
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 456