Book Title: Siddhi Vinischay Tika Part 02
Author(s): Anantviryacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 10
________________ सिद्धिविनिश्चय टीकायाः द्वितीयभागस्य विषयानुक्रमः पि ३८७ ३९१ ६ हेतुलक्षणसिद्धिःन स्वभावनैरात्म्यं युक्तम् ४१५ अन्यथानुपपन्नत्ववार्तिकं सीमन्धरस्वामि- न बहिरर्थदूषणमुचितम् कृतमिति समर्थनम् ३७२ | सहोपलम्भनियमादपि न विज्ञप्तिमात्रतासिद्धिः ४१६ न पात्रकेसरिकृतममेतत् वार्तिकम् ३७२ सहोपलम्भनियमस्य खण्डनम् ४१७ अन्यथानुपपन्नत्वे सत्येव पक्षधर्मस्तदंशेन । विभ्रमैकान्तवादनिरासः ४२१ ___ व्याप्त इति हेतुलक्षणं घटते अनेकान्तमन्तरेण न नीलतद्धियोःसहोपलम्भोऽसौगताभिमतपक्षलक्षणदूषणम् ३७५ पि सिध्यति ४२४ व्यापकव्याप्ययोर्लक्षणे ३७९ स्वभावनानात्वात् भावभेदसिद्धिः ४२५ स्वभावकार्यहेत्वोरपि अन्यथान मतिस्मृत्यादीनां तादात्म्यात् प्रत्यभिज्ञानमुखेन क्षणत्वम् ३८१ _अनुयायिजीवसिद्धिः ४२७ नैकसामग्र्यधीनत्वात् अर्वाग्भागदर्शनात् पर- हेत्वाभासनिरूपणम् ४२९ भागानुमानम् ३८३ | असिद्धस्य लक्षणम् अनुमानस्य वस्तुविषयत्वम् ३८५ विरुद्धहेत्वाभासस्वरूपम् ४३० कारणलिङ्गस्य समर्थनम् | अनैकान्तिकलक्षणम् न अनुमानं केवलं व्यवहाराय अकिश्चित्करस्वरूपम् ४३० न विभ्रममात्रमनुमानम् ३८९ अनुपलब्धिविचारः । .४३० तत्त्वस्य त्रयात्मकत्वम् अदृश्यानुपलम्भादपि अभावसिद्धिः। ४३४ तुलान्तयोः नामोनामौ अविनाभूतौ एव गम्य- अनुमेयस्यापि अनुमानकारणासंभवे अभावः ४३४ __ गमकत्वं प्राप्नुतः न अदृश्यानुपलम्भात् संशयैकान्तः पिशाचो कृत्तिकोदयादिपूर्वचरोत्तरहेत्वोः समर्थनम् ३९४ __नाहमस्मि इति प्रतीतेः प्रमाणप्रमेयव्यवस्थाभेदः प्रत्यक्षसिद्धः, न दृश्यादृश्यविवेकसिदिः ४३६ ___ अद्वैतमात्रम् अदृश्यानुपलब्धि विना कुतः चिौकानंशसंविदा स्वभावोपलम्भः भावस्वभाव एव ३९८ क्षणिकत्वसिद्धिः ४३८ बहिविभ्रमैकान्तसमीक्षा एकान्तसाधने सत्त्वादयो हेतवः सिद्ध अनुमानस्य अवस्तुविषयत्वे कुतो वस्तु साधनत्व ? सेनदेवनन्दिसमन्तभद्राचार्यमतेन असिद्धविरुद्धानैकान्तिकाः सद्धेतुनिरूपागम् ४४१ ४०३ सिद्धसेनस्य असिद्धत्वोक्तिः इति हेतुलक्षणसिद्धिः षष्ठः ४०४ न व्यवहारेण क्षणभङ्गादिसाधनम् ४०६ न तीरादर्शिशकुनिन्यायन क्षणिकैकान्त एव अर्थ ७ शास्त्रसिद्धिः क्रियासिद्धिः ४०७ | श्रुतनिरूपणम् अर्थक्रियालक्षणं सत्त्वमनेकान्त एव संभवति ४०८ | श्रुतं पुंसां श्रेयःपथः ४४३ विभ्रमस्य स्वरूपेऽविभ्रमवत् सचिकल्पस्य स्वरूपे न नित्यं तम् ४४५ अविकल्पत्वञ्च एकस्यापि अनेकधर्मात्म ४४५ कत्वमविरुद्धम् ४१० | सांख्याभिर तमोक्षमार्गसमीक्षा '४४५ ३९२ । ४०० ४४२ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 456