Book Title: Siddhamatruka Prakaranni Bhumika Author(s): Shilchandrasuri, Dhurandharvijay Publisher: ZZ_Anusandhan View full book textPage 7
________________ September-2003 सोऽहं हंसः सर्वलोकैकचक्षुः पङ्कातङ्कस्याऽन्तको यत्प्रकाशः । सच्चक्राणां ध्वस्तदोषान्धकारः कान्तासङ्गं नित्यरङ्गं चकार ॥७॥ नैकात्मतैकात्म्यमनात्मतेतिधीरित्रमार्गगा मदुव्यवहारशैलतः । निर्याति विश्वत्रयवन्द्यवैभवा सन्निश्चयाब्धौ व्रजति स्वयं लयम् ||८|| नैकात्मतां केवलितामनीशतां प्रकाशमानेन परां चराचरे । स्याद्वादिना हन्त मयैव केनचित् कृतः प्रसादो निखिलासु दृष्टिसु || ९ || यावान् भावो यो भवार्थं स तावान्, सर्वोऽपि स्यान्मुक्तये मत्प्रसादः । यन्मेघाम्भः क्षीयते धन्वभूमौ मुक्तीभूतं पश्य तच्छुक्तिलाभात् ॥१०॥ अर्हद्विष्णुशिवस्वयम्भुसुगतज्योतिःश्व(स्व) भावाम्बर ब्रह्मानन्दचिदात्मनः सदसदूर्वाधःस्थदूर्वाङ्कुरैः । द्वैताद्वैतिभिरुद्गतैर्धृतनवाकाराङ्गजन्मान्तरं सङ्ख्याबीजकमादिमं भगवतीं शक्ति भलीति स्तुमः ॥११॥ द्वयात्मभावाङ्कुरनिर्मिताकृतेर्जीवान् दिशन्ती नवधा भवस्थितान् । जनि-क्षय-स्थेमगुणत्रयीमयी सा शक्तिरेका परमात्मनोऽर्हतः ॥१२॥ भलते जनाय नवतत्त्वसुधां भलतेऽस्तितां नवविधाङ्गभृताम् । नवपापकारणगणं भलते, तदसौ भलीति भणिता गुणिभिः ||१३|| फणीन्द्रबीजाङ्कुरविद्युदाकृतेर्या भूर्भुवः स्वर्दधतीव लक्ष्यते । शक्तिः परा कुण्डलिनी भलीति सा, लेलिख्यतेऽधुरि शब्दब्रह्मणः ॥१४॥ भले भले कुण्डलिनि ! श्रियं तवाद्भुतां महाभूतगुणात्मिकां तदा । जाड्यान्धकारं भलसे यदा तदा संवित्तिवित्तं भलसे सनातनम् ॥१५॥ लोकेशकेशवशिवेश्वरशक्तिबुद्धीलक्ष्म्या (क्ष्म्य) र्हदात्मपरब्रह्मपदानि यस्य । तज्ञा जगुः स्तुतिवचांसि तदेतदीडे शून्यं गुणत्रयविकारनिकारशून्यम् ॥१६॥ अन्तरङ्गबहिरङ्गतरङ्गैः शून्यतामुपगताय नितान्तम् । शुद्धशाश्वतशिवाय नमोऽस्तु क्षीणपुण्यवृजिनाय जिनाय ॥ १७ ॥ स्पर्श-रस-गन्ध-वर्णा-कृति - पू(पौ) र्वापर्य्य-लिङ्ग- समयाद्यैः । नामस्थान-ध्यान- ध्येयैर्यः सर्वथा मुक्तः ॥ १८॥ Jain Education International For Private & Personal Use Only 7 www.jainelibrary.orgPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17