Book Title: Siddhamatruka Prakaranni Bhumika
Author(s): Shilchandrasuri, Dhurandharvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 11
________________ September-2003 दुनमः परमवेधसेऽर्हते भास्वते पुरहतेऽमृतद्युते । अच्युताय सुगताय तायिने भूर्भुवःस्वरपवर्गदायिने ।।५२॥ जनमस्त्रिपुरुषार्चिताचिषे सर्वदोषरहितात्मनेऽर्हते । व्यापकत्रिगुणतीतमूर्तये लोका(क)पौरुषशिरोमणिश्रिये ॥५३॥ अनमो विरजसे स्वयम्भुवे विष्णवे दलितदम्भकेलये । शम्भवेऽस्ततमसे भवस्थितिध्वंसकारणगुणात्मनेऽर्हते ॥५४|| नमोऽस्तु देवाय चिदात्मनेऽर्हते, नमोऽस्तु शीलाङ्गधराय साधवे । नमोऽस्तु धर्माय दयास्वरूपिणे, नमोऽस्तु रत्नत्रयभक्तिशालिने ॥५५॥ सिद्धं त्रिलोकी सुखवैभवं ध्रुवं, सिद्धं प्रसिद्धं तदहो ! गुणाष्टकम् । सिद्धं परब्रह्म तदक्षरं सता-मनादिसिद्धं श्रयतामिहाऽक्षरम् ॥५६।। तथाहि षोडशच्छदजुषि स्वरमालां, नाभिकन्दकमले विचरन्तीम् । चिन्तयेदथ सकर्णिकपद्मे, द्वादशद्वयदले हृदि वर्णान् ॥१७॥ अष्टपत्रयुजि वक्त्रसरोजे, ..................................... । संस्मरनिति जिताक्षकषायो मातृकां सकलविन्मनुजः स्यात् ।।५८।। युग्मम्।। सुधियां चिन्मयधाम्नो जननात् परिपालनात् विशोधनतः । श्रीसिद्धमातृकैवं कमलश्रीर्जयति मातेव ॥१९॥ अनादिनिधनं वेद-सिद्धान्तादि परम्परम् । पौरुषेयं परं ज्योति-र्मातृकाख्यमुपास्महे ॥६॥ पुमर्थशास्त्राण्यखिलानि येभ्यो, बीजोत्करेभ्योऽङ्कुरवद् विकाशम् । गृह्णन्ति सदबुद्धिसुधोक्षितानि, तेभ्योऽक्षरेभ्यः प्रणतोऽस्मि बाढम् ॥६१।। सिद्धान्त-तर्क- श्रुत-शब्द-विद्या-वंशादिकन्दप्रतिमप्रतिष्ठान् । अनादिसिद्धान् सुमनःप्रबन्धै-वर्णान् महिष्यामि जगत्प्रसिद्धान् ॥६२।। तद् यथा अर्हन्तमेकं शरणं श्रयध्वं, धर्मानहिंसाप्रभृतीन् कुरुध्वम् । अनाश्रवत्वाय सदा यतध्वं विमृष्टसम्यक्सुलसावदाताः ॥६३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17