Book Title: Siddhamatruka Prakaranni Bhumika
Author(s): Shilchandrasuri, Dhurandharvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 13
________________ September-2003 13 लकारवत् प्राञ्जलतोज्झितस्य दण्डादृतेऽन्यत्र न हि प्रसङ्गः । किं नाम नाभूत् पुरतोऽर्हतोऽपि, गोशालकस्याऽनवेधिर्वधार्थः ॥७६|| एकत्वतत्त्वामृतसिन्धुमग्नाः, सनातने ब्रह्मपथे विलग्नाः । प्रत्येकबुद्धा नमिराजमुख्या बाढं मदीये हृदये ध्वनन्ति ॥७७|| ऐश्वर्यसत्सङ्गमगेहदेह-प्राणप्रियास्नेहधनादि सर्वम् । तरङ्गभङ्गप्रतिमं विचिन्त्य स्वालोचितं श्रीकरकण्डुपादैः ॥७८|| ओष्टाविव द्वौ मिलितौ तपः-शमौ, सतां सदा मुख्यतयाऽपवर्गदौ । परस्परप्रीतिपरौ श्रुतौ नवा-ऽनन्ताच्युतौ किं परलोकसाघको ? ॥७९|| औत्सुका(क्य)मयं गणयन्ति सात्त्विका, दानोपकारव्रतधर्मनिर्मितौ । अहक्षये हन्त विलम्बितैः पथि, श्रीनेमिनाथः प्रणतो न पाण्डवैः ।।८०॥ अंतर्विशुद्धिर्मनसः प्रसाद-श्चारित्रचर्या च बहिविशुद्धिः । द्विधा विशुद्धं सुभगं जयश्री-वृणोत्यहो ! विष्णुमिव द्विधापि ॥८१॥ अः सत्त्वमुक्तं र इतो रजो है- स्तमो घखं मूनि परात्मधाम । इत्यक्षयं पञ्चदशप्रभेदा अहँ समाश्रित्य न केऽत्र सिद्धाः ? ॥८२।। कला: कलाकेलिकलङ्ककन्दली-कुद्दालकल्पा: कलिकालरात्रयः । सतां यशोभद्रमुनीशितुः कथा-प्रथा यशोभद्रशतप्रदायकाः ॥८३॥ कः कलङ्कविकलोऽजनि लोके. कः कलानिधिरभूद् गुणगौरः । कः खलेषु पतितः पतितो न, क: चिलं ऋषिपथं श्रयति स्म ॥८४|| कः पुरन्ध्रिभिरलाभि न रन्ध्र, तृष्णया भण न कः परिभूतः । क: फणी वनकुटुम्बकरण्डा-न्तर्गतः फलमवाप दुरन्तम् ॥८५।। कः प्रजेश-शिव-बुद्ध-बिड़ौज:-केशवादिकगणोऽपि न जिग्ये । ऊर्मिभिर्भवसमुद्रभवाभि- स्तं विनाऽवनितले जिनमेकम् ॥८६।। खलैः कषायैर्गलहस्तितात्मा, स शूलपाणिर्नरकान्धकूपे । पतन् महावीरजिनेश्वरेण, संरक्षितोऽकारणवत्सलेन ॥८७॥ ३. समस्तं ॥ १. अविनयः ॥ २. चन्द्र ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17