Book Title: Siddhamatruka Prakaranni Bhumika
Author(s): Shilchandrasuri, Dhurandharvijay
Publisher: ZZ_Anusandhan
View full book text
________________ September-2003 शमं शरीरे शतधा दधानः, शरण्यमेकं जिनमेव जानन् / शतक्रतोरप्यविकम्प्यचित्तः, शक्नोति शान्ताय पदाय गन्तुम् // 122 // षड्दृष्टिदृष्टान्तविदश्चतुर्थ-षष्टादिनिष्ठारसिकात्मवृत्तेः / षड्भेदजीवावननिष्ठितस्य, षष्ठी यतेर्हस्तगतेव लेश्या // 123 / / सत्यं समाधि: समता समर्थता, सहिष्णुता सत्त्वकला सशूकता / सम्यक्त्वसङ्गः सरलत्वसभ्यते, सदा सतां सद्गतिसाक्षिणो गुणाः // 124|| हाणि रम्याणि रमाश्च रामा, हातिकाम्याभरणाभिरामाः / भवे भवे भाग्यभृतां भवेयुः, सुदुर्लभः किन्तु जिनेन्द्रधर्मः // 125 / / हंसः सतां लसति सद्गुरुभानुबोध्ये योगाम्बुजे गृहि-यतिव्रजबीजकोशे / सम्यक्त्वनालजुषि शुद्धयमादिपत्रे, पुण्यामृतोपचितमानसगर्भजाते // 126 / / लक्ष्यैकभाग् द्वादशभावनारसे लयं श्रयन् ध्यानचतुष्कपूरणे / लघुत्वमाज्ञाविचयादिचिन्तया लब्ध्वोर्वलोकान्तमुपैति चेतनः // 127|| क्षमामृदुत्वार्जवसत्यसंयमत्यागास्तयोऽकिञ्चनता सशौचता / ब्रह्मेति धर्मो दशधा जिनोदितः स्याद् भूर्भुवःस्वःसुखसिद्धिदायकः // 128 / / मङ्गलं निरवधि स्थिरा महा श्रीः परं शरणमुत्तमं महः / सिद्धसेनहृदयाधिदैवतं निर्मलं जयति जैनशासनम् // 129 // इत्याचार्य श्रीसिद्धसेनोपज्ञं श्रीसिद्धमातृकाभिधं धर्मप्रकरणं समाप्तमिति शुभं भवतु // श्रीरस्तु / Jain Education International For Private & Personal Use Only www.jainelibrary.org

Page Navigation
1 ... 15 16 17