Book Title: Siddhamatruka Prakaranni Bhumika
Author(s): Shilchandrasuri, Dhurandharvijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसंधान-२५ फल्गु वल्गु जनताप्रतारणं, वेदवाक्यमपवादकारणम् । तं मरुन्तमखभञ्जनं विना, को निवारयति दुःषमारके ॥१११॥ बध्यतेऽविकलधीः सुधीस्तु नो, वाङ्मनस्तनुविकल्पनागुणैः । उत्थितेन भवनादि दह्यते, वह्निना न गगनं कदाचन ॥११२।। भद्रमस्तु भवभीतिभेदिनां, श्रीयुगादिजिन-शान्ति-नेमिनाम् । ये निरर्गलभवोत्सवोर्मिभिः, सङ्गता अपि चिरं न रङ्गिताः ॥११३।। मणिपतेरसमैः सुमनःपते-रुपचिता बत ये शमसौरभैः । न कलिकालनिबन्धविगन्धयो, विधुरयन्ति कदाचन तानहो ! ॥११४॥ मत्वा क्षणं यदि जिनस्य तदाऽकरिष्यन् पादाः प्रसादममृतोर्मिकिरा गिरा न । हा हन्त तत्कथममी फणिशूलपाणिमुख्यास्तमोमयगरज्वरिणोऽभविष्यन् ॥११५॥ यस्तनोत्यतनुशुद्धिमात्मनो, बन्धुदत्तचरितामृतार्णवे । रागनागगरलोर्मयो न तं, मूर्च्छयन्ति विषमक्रमा अपि ॥११६।। यम-नियमा-ऽऽसन-प्राणा-यम-प्रत्याहार-धारणा-ध्यानम् । सुसमाधिरष्टधैवं, योगः शिवलक्ष्मियोगकरः ॥११७॥ रजस्तमःसत्त्वमयाशयानां, चिरक्षणस्थास्नुगुणप्रमाणे । रतिः क्रमात् कीर्तिशरीरधर्मे, वैगुण्यभाजां तु शिवे मुनीनाम् ॥११८।। रत्नश्रवः-सम्भव-पद्मनाभ-नारायणानां चरितानि तानि । श्रुतानि केषां ददते न शान्ति, शीतावदातोत्रतिबन्धुराणि ॥११९।। लक्ष्ये विशन्त्यविरतेः पुरुषाधमा ये ते प्राप्नुवन्ति जिनरक्षितवद् विपत्तिम् । श्रीवर्द्धमानचरणाम्बुजचञ्चरीका अन्ये तु यान्ति जिनपालितवन्महत्त्वम् ॥१२०॥ वद्धिष्णुमैत्री-मुदिता-ऽनुकम्पा-माध्यस्थ्यमेध्यासमताप्रेणीतम् ।
वक्षःस्थले कौस्तुभवच्चकास्ति, समत्वमेकं पुरुषोत्तमानाम् ॥१२१।। १. प्रभवं विना (?); 'रावणं विना' इति स्यात् ॥
२. सहितं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17