Book Title: Siddhamatruka Prakaranni Bhumika
Author(s): Shilchandrasuri, Dhurandharvijay
Publisher: ZZ_Anusandhan
View full book text
________________
September-2003
डमरुकरवरौद्रैः शैवशाक्यादिवाक्यैः, कथमिव तव तावत् क्षीयतां मोहनिद्रा । अतिमधुरगभीरं पुष्पचूलेव याव - ज्जिनवचनमुदारं जीव !
न श्रोष्यति त्वम् ॥९९॥
ढक्का महानन्दपुरप्रयाणे वेडा महामोहगजप्रहाणे । दिव्यो ध्वनिः कैश्चन विश्वभर्तुर्निशम्यते श्रीमरुदेवयेव ॥ १०० ॥ एाकारवद् ये सरलास्त्रिशुद्धया तत्त्वत्रयी तान् वृणुते क्रमात् ते । रत्नत्रयाभ्यासहतत्रिवेदा- स्त्रैगुण्यमुक्ते महसि स्फुरन्ति ॥ १०१ ॥ पण इवादौ मध्यं (ध्येs ) न्ते तपसा श्रितरेख एष हरिकेशः । कैः कैर्न पुरश्चक्रे गीर्वाणैर्ब्राह्मणैः श्रमणैः ॥ १०२ ॥
तथ्यमेकममलं गृहाश्रमे, पात्रदानसुकृतं सखे ! श्रय । शालिभद्र - कृतपुण्य-चन्दना - वीरभद्रयशसे स्पृहाऽस्ति चेत् ॥१०३॥ थेटे प्रतीतिः प्रतिभाप्रतिष्ठा प्रभाप्रभावप्रभुताप्रियाणाम् । शीलेव हीलां न सुधीर्विधत्ते श्रुत्वा यशश्चेटकनन्दिनीनाम् ॥१०४॥ दक्षत्वदाक्षिण्यदयादमाङ्करोत्करादिकन्दं शिवसौख्यलग्नकम् । रजस्तमोमुक्तमनन्तसत्त्वभृत् तपस्ततानाऽऽर्यमहागिरिगुरुः ॥ १०५ ॥ धन्या इलातीसुतवद्विधिज्ञा, विचित्रदुःखार्पणशत्रुभूतम् । मात्राधिकेनेव महत्त्वशक्त्या भवं हि भावेन पराभवन्ति ॥ १०६ ॥ न हारैहूरा हृदयं हरन्ते न शर्करा भाति च शर्कराभा 1 सुधा मुधा चेन्न ममाक्षवर्गः सम्यग् निपीतार्द्रकुमारकीर्तेः ॥१०७॥ परापवादाश्रवणं परस्त्रिया - मदर्शनं श्रोत्रदृशोः शुचित्वकृत् । पैशून्यमुक्ती रसनांचलस्य वै अस्तेयमप्राणिवधऽह्रिहस्तयोः ॥ १०८ ॥ पराङ्गनालिङ्गनवर्जनं तनोः शौचं सतां तत्त्वविदो विदुः सदा । एवं शुचि: सत्पुरुषस्त्रिमार्गपाप्यभीष्यते स्वात्मविशुद्धिहेतवे ॥ १०९ ॥ पश्य पश्य पवनैरिवोद्धतैः पर्वता इव नहि प्रकम्पिताः । वज्रकर्ण-कपिराज- कार्त्तिका - स्तत्त्वनिर्णयविशुद्धबुद्धयः ॥ ११०॥
१. लोकसमुदाय ॥
२. द्राक्षा ॥
Jain Education International
For Private & Personal Use Only
15
www.jainelibrary.org

Page Navigation
1 ... 13 14 15 16 17