Book Title: Siddhamatruka Prakaranni Bhumika
Author(s): Shilchandrasuri, Dhurandharvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ 10 रेखाप्राप्तावुभावेव मन्ये सुखिषु मानिषु । सम्पन्नाखिलकामो वा यो वाऽस्ताखिलकामनः ॥४१॥ एकोऽर्हन् बोधिदो देवः परः स्वात्मा गुरूदितः । इदं रेखाद्वयं स्थास्नुः सिद्धादेशश्चराचरे ॥४२॥ अलं वा विस्तरेण । प्रस्तुतमभिधीयते- पुरस्कृतनिरञ्जनाऽहमिति रूढितो याऽर्चिता प्रमाणयुगमग्रतो जगति जातरेखं श्रिता । धृतान्तरखिलाक्षरा जयति कापि शक्ति परा गुणत्रितययोगिनीं सुगुणलक्ष ( क्षि) तामक्षताम् ||४३|| हेतुः शम्भोः शक्तिः शम्भुबिन्दुः पुरः स्थिते रेखे । प्रत्यक्षाऽ [प्र]त्यक्षपदार्थबोधनिपुणे प्रमाणे द्वे ॥४४॥ मादिर्लक्षान्ता वर्णाली दिक्कुमारिकासङ्घः । इति सिद्धमातृकायै नमो नमो विश्ववन्द्यायै ॥४५॥ यो जन्मबीजं शिवशक्तिशब्द- ब्रह्मात्मचैतन्यजगद्गुणानाम् । षड्दर्शनान्तर्लयतारकाभां तां मातृकां वैधमहं स्मरामि ॥ ४६ ॥ अचलाऽनलाऽनिलोदक- खमूत्तिरधऊर्वमध्यलोकमयः । अर्हन्मुखमुख्याक्षर - सिद्धः प्रणवोऽवतु जगन्ति ||४७|| अथवा-अधमोत्तमध्यमादिमा-क्षरतः सन्धिप्रयोगसंहतात् । उदितं प्रणवं जगन्मयं जगदुर्जागरयोगसम्पदः ॥४८॥ आक्रम्य कर्माण्यधमोत्तमानि केनापि माध्यस्थ्यमहो महिम्ना । जज्ञे महानन्दमयो मुनिर्यो नमो नमोऽस्तु प्रणवाय तस्मै ॥ ४९ ॥ मध्यस्थतां मध्यमलोकपालः पापेषु पुण्येषु परां प्रपद्य । यथावनन्तामधऊद्धृर्वलोका - वतंसलक्ष्मी जिन एक एव ॥ ज्ञ० ॥ अतो ब्रूमहे नमः सकलपारगामिने सिद्धपञ्चपरमेष्ठिरूपिणे । अत्रिलिङ्गमहसे परात्मने ज्ञानदर्शनचरित्रबीजिने ॥ ५१ ॥ १. मुनयः ॥ , Jain Education International अनुसंधान-२५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17