Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्डिकायां ।
[ श्रायं हविः] श्रीर्देवताऽस्य तत् = श्रायं हविः । 'देवता' (६।२।१०१) अण्प्र० अ । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् ।
शुक्लतमः । 'प्रकृष्टे तमप्' (७|३|५) तमप्प्र० → तम ।
[ शुक्लतमः ] बहूनां मध्ये प्रकृष्टः शुक्लः ऊर्णायुः । 'ऊर्णा - ऽहं- शुभमो युस्' (७।२।१७) युस्प्र० →
[ ऊर्णायुः ] ऊर्णा अस्यास्ति
'सो रुः' (२।१।७२) स०र० ।
३३४
=
=
[ शुचितरः ] द्वयोर्मध्ये प्रकृष्टः शुचिः = शुचितरः । 'द्वयोर्विभज्ये च तरप्' (७।३।६) तरप्प्र० → तर ।
[ वृक्षे ] वृक्ष सप्तमी ङि ।
[ अग्न्योः ] अग्नि सप्तमी ओस् ॥छ ।
अकद्रू-पाण्ड्वोरुवर्णस्यैये ॥ ७४६९ ॥
[ अकद्रूपाण्ड्वोः ] कदूश्च पाण्डुश्च = कद्रूपाण्डू, न कद्रूपाण्डू = अकद्रूपाण्डू, तयोः = षष्ठी ओस् ।
[ उवर्णस्य ] उवर्ण षष्ठी ङस् ।
[ ए ] एय सप्तमी ङि ।
[ कामण्डलेयः ] कमण्डल्वा अपत्यं = कामण्डलेयः । 'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । अनेन ऊलुक् ।
यु । प्रथमा सि ।
[ माद्रबाहेयः ] मद्रबाहोरपत्यं माद्रबाहेयः । देवी विवक्षायां 'ङ्याप्त्यूङः ' (६।१।७०) एयण्प्र० एय । 'वृद्धिः स्वरे० ' ( ७|४|१) वृद्धिः आ । अनेन ऊलुक् ।
'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र०
अकद्रूपाण्ड्वोः ।
[ शैतिबाहेयः ] शितिबाह्वा अपत्यं = शैतिबाहेय: । 'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र० एय । वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । अनेन ऊलुक् ।
=
Jain Education International
[ जाम्बेयः ] जम्ब्वा अपत्यं = जाम्बेयः । 'द्विस्वरादनद्या: ' ( ६।१।७१ ) एयञ्प्र० एय । 'वृद्धिः स्वरे० ' (७।४।१) वृद्धिः आ । अनेन ऊलुक् । "अलाबु जम्बू०" इत्यादि इत्युक्तं लिङ्गानुशासने । [स्त्री-क्लीबलिङ्गप्रकरणे] एय । 'वृद्धिः स्वरे० '
[ लैखाभ्रेयः] लेखाभ्रुवोऽपत्यं = लैखाभ्रेयः । 'शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० (७|४|१) वृद्धिः ऐ । 'भ्रू-नो:' ( २/१/५३) इत्यनेन प्राप्तं उवादेशं बाध्य परत्वात् अनेन ऊलुक् ।
एय । गोत्वा
[ काद्रवेयः ] कवा अपत्यं काद्रवेय: । 'चतुष्पाद्भ्य एयञ्' (६।१।८३) एयञ्प्र० एय बाधकः 'शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७७४।७०)
अव् ।
[ पाण्डवेय: ] प (पा) ण्डोरपत्यं = पाण्डवेयः । ‘शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
For Personal & Private Use Only
[ वैमात्रेयः ] विमात्रोरपत्यं = वैमात्रेयः । 'शुभ्राऽऽदिभ्यः' (६।१।७३) एयण्प्र० एय । 'वृद्धिः स्वरे० ' (७|४|१) वृद्धिः ऐ । 'इवर्णादेरस्वे० ' (१।२।२१) रत्वम् ।
www.jainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450