Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 07
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
४०४
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
पादे
पादिकः ७।४।११० | पिचव्यः कर्पासः
७।१।३० पुर आगतः ७।२।११५, ७।२।१२२ ७।४।११० | पिचव्यः कर्पासः ७।१।४४, ७।४।७० पुरस्तादागतः
७।२।११५ पाद्यम् ७१।२३ पिच्छवान् ७।२।२८ पुरस्ताद्रमणीयम्
७।२।११५ पानसैन्धवः ७।४।२५ | पिच्छिलः ७।२।२८ पुरस्ताद्वसति
७।२।११५ पानीयकम् ७।१।७२ | पिण्डाश्मः संज्ञा जातिर्वा ७।३।११५ पुरुषता
७।१७० पापक्ति ७।४।११२ पिण्ढि ७।४।१११ पुरुषत्रा गच्छति
७।२।१३४ पापक्तिः ७।४।१११ | पितृकः ७।३।३७, ७।३।४१ पुरुषत्रा वसति
७।२।१३४ पापचीति ७।४।११२ | पितृदेवत्यम् ७।१।२२ पुरुषत्वम्
७.१७० पापच्यते पापच्यत इति । ७।४।७३ | पितृभोगीणः
७।१।४० पुरुषदघ्नमुदकम्
७.११४१ पामनः ७।२।२९ | पितृयः ७।३।३७, ७।३।४१ पुरुषदघ्नम्
७।१।१४२ पामवान्
७।२।२९ पितृलः ७।३।३७, ७।३।४१ पुरुषदघ्नी खाता
७।१।१४१ पारतः ७।४।६५ पितृवलः ७।२।२७ पुरुषद्वयसमुदकम्
७।१।१४१ पारतम् ७।२।११७ पितृस्थानीयः ७।३।१३९ पुरुषद्वयसम्
७।१।१४२ पारलौकिकम् ७।४।२७ पित्रीयः
७।१।३५ पुरुषद्वयसी खाता
७।१।१४१ पारावारीणः ७।१।१०१ पिनाकधन्वा ७।३।१५८ पुरुषमात्रमुदकम्
७।१।१४१ पारिखीयः ७।४।११० पिल्लं चक्षुः ७।१।१३० पुरुषमात्रम्
७।१।१४२ पारिखेयी भूमिः ७।१।४९ पिशाचकी ७।२।६१ पुरुषमात्री खाता
७।१।१४१ पारिखेय्य इष्टकाः ७।१।४८ पिष्टपुरम्
७।३।७६ पुरुषमात्री छाया
७।१।१४१ पारिख्याती ७।१५९ पिष्टसुरीयम् ७।१।२९ पुरुषश्वः
७।३।१११ पारिमाण्डल्यम् ७।४।२७ | पीतपूर्वी पयः ७।११६७ पुरुषायुषम्
७।३।१२० पारिवृढ्यम् ७।१५९ | पीलुकुणः
७।१।८७ | पुरो रमणीयम् ७।२।११५, ७।२।१२२ पारिषदः ७।१।१८ | पीवरोनी
७।३।१६९ | पुरो वसति ७।२।११५, ७।२।१२२ पारिषद्यः ७।१।१८ | पीवरोरू:
७।३।१८२ | पुरोडाशीयास्तण्डुलाः ७.१।२९ पारीणः ७।१।१०१ | पुंस्ता
७।१५५ | पुरोडाश्यास्तण्डुलाः ७।१।२९ पारोवर्यम् ७।१।९९ | पुंस्त्व म् ७।१५५ | पुलिन्दः
७।३।६३ पार्थक्यम् ७।४।६५ पुङ्गवः ७।३।१०५ पुलिन्दाः
७.३१६२ पार्थवम् ७।१।५८, ७१६९
७।२।६७ पुलिन्दौ
७।३।६३ पार्वणः ७।४।५२ पुण्यरात्रः ७।३।११९ | पुष्करवान् हस्ती
७।२७० पार्शवः ७।३।६६ पुण्यवान्
७।२।६ पुष्कराक्षम्
७।३।८५ पार्शवी ७।३।६६ पुण्याहम् ७।३।११६, ७।४।६६ । | पुष्करिणी
७।२१७० पार्श्वकः ७।१।१७१ पुत्रकः
७।३।२३ पुष्पधनुः
७।३।१५९ पार्श्वतः (२) ७।२।८४ पुत्रकः (२)
७।३।३४ पुष्पधन्वा
७।३।१५९ पार्श्वतीयः ७।२।१५३ पुत्रकाम्यति
७।४।११५ पुष्पफलवान् वृक्षः ७।२।६० पार्षदः ७।१।१८ पुत्रपौत्रीणः ७।१।९९ | पुष्पितस्तरुः
७।११३८ पार्षद्यः
७।१।१८ | पुत्रावलः ७।२।२७ | पुष्यनेत्राः
७।३।१३३ पालिः ७।२।२१ | पुनः पुनः पचति ७।४।७३ | पू: पूः
७।४।८५
पुटकिनी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450