Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
[आशयति बटुं भक्तम्] 'अशश् भोजने' (१५५८) अश् । अश्नाति बटुर्भक्तं, तं बटुं भक्तमश्नन्तं माता प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० ।
[जल्पयति मैत्रं द्रव्यम्] रप (३३५) - लप (३३६) - 'जल्प व्यक्ते वचने' (३३७) जल्प् । जल्पति मैत्रो द्रव्यं, तं मैत्रं द्रव्यं जल्पन्तं चैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० ।
[आलापयति मित्रं मैत्रम्] रप (३३५) - ‘लप व्यक्ते वचने' (३३६) लप्, आयूर्व० । आलपति मित्रो मैत्रं, तं मित्रं मैत्रमालपन्तं चैत्रः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० ।
संभाषयति मैत्रं भार्याम] 'भाषि व्यक्तायां वाचि' (८३२) भाष, संपूर्व० । संभाषते मैत्रो भााँ, तं मैत्रं संभाषमाणं चैत्रः प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प्र० ।
[श्रावयति शब्दं मैत्रम्] 'श्रृंट् श्रवणे' (१२९६) श्रु । शृणोति शब्दं मैत्रः, तं मैत्रं शब्दं शृण्वन्तं चैत्रः प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० ।
[अध्यापयति बटुं वेदम] 'इंक अध्ययने' (११०४) इ, अधिपूर्व० । अधीते बटुर्वेद, तं वटुं वेदमधीयानमुपाध्यायः प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'णौ क्री-जीडः' (४।२।१०) आ । 'अर्ति-री०' (४२१२१) पोऽन्तः ।
जल्पयति मित्रं वाक्यम] जल्पति मित्रो वाक्यं, तं मित्रं वाक्यं जल्पन्तमन्यः प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० ।
[विज्ञापयति गुरुं वाक्यम्] विजानाति गुरुर्वाक्यं, तं गुरुं वाक्यं विजानन्तमन्यः प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० ।
[उपलम्भयति शिष्यं विद्याम्] उपलभते शिष्यो विद्या, तं शिष्यं विद्यामुपलभमानमुपाध्यायः प्रयुङ्क्ते । ‘प्रयोक्तृ०' (३।४।२०) णिगप्र० । 'लभः' (४|४|१०३) नागमः ।
[आसयति मैत्रं चैत्रः] आस्ते मैत्रस्तं मैत्रमासीनं चैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । [शाययति मैत्रं चैत्रः] शेते मैत्रः, तं मैत्रं शयानं चैत्रः प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प० ।
नाययति भारं चैत्रेण] ‘णींग प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७)नी । नयति भारं चैत्रः, तं चैत्रं भारं नयन्तं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प्र० ।
खादयत्यपूपं मैत्रेण] 'खादृ भक्षणे' (२९४) खाद् । खादत्यपूपं मैत्रस्तं मैत्रमपूपं खादन्तं माता प्रयुक्ते । 'प्रयोक्तृ०' (३।४।२०) णिग्प० ।
[आदयत्योदनं मैत्रेण] ‘अदं भक्षणे' (१०५९) अद् । अत्त्योदनं मैत्रस्तं मैत्रमोदनमदन्तं चैत्रः प्रयुक्ते । ‘प्रयोक्तृ०' (३।४।२०) णिग्प० ।
हवाययति चैत्रं मैत्रेण] 'éग् स्पर्धा-शब्दयोः' (९९४) हे । यति चैत्रस्तं चैत्रं यन्तं मैत्रः प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'आत् सन्ध्यक्षरस्य' (४।२।१) ह्वा । ‘पा-शा-छा-सा-वे-व्या-ह्वो यः' (४।२।२०) योऽन्तः ।
[शब्दाययति चैत्रं मैत्रेण] शब्दं करोति शब्दायते । 'शब्दादेः कृतौ वा' (३।४।३५) क्यप्र० → य । शब्दायते चैत्रस्तं चैत्र शब्दायन्तं(मानं) मैत्रः प्रयुक्ते ।
क्रन्दयति मित्रं मैत्रेण] 'क्रदु रोदनाह्वानयोः' (३१६) क्रद् । 'उदितः स्वरा०' (४।४।९८) नोऽन्तः । क्रन्दति मित्रो, तं मित्रं क्रन्दन्तं मैत्रः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे०' (३।४।२०) णिगप० । 'हेतु-कर्तृ-करणेत्थम्भूतलक्षणे' (२।२।४४) तृतीया ।।छ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 346