Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अथ द्वितीयाऽध्यायस्य द्वितीयः पादः ।।
स्मृत्यर्थदयेशः ।।२।२।११।। [स्मृत्यर्थदयेशः] स्मृतिरों येषां ते = स्मृत्यर्थाः, स्मृत्यर्थाश्च दयश्च ईश् च = स्मृत्यर्थदयेश, तस्य ।
[मातुः स्मरति, मातरं स्मरति] मातृ षष्ठी डस् । मातृ द्वि० अम् । 'अझै च' (१।४।३९) अर् । 'स्मं चिन्तायाम्' (१८) स्मृ । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो०' (४।३।१) गु० अर् ।
[मातुः स्मर्यते, माता स्मर्यते] मातृ षष्ठी डस् । 'ऋतो डुर्' (१।४।३७) डुर् → उर् । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः । मातृ प्रथमा सि । ‘स्मृ चिन्तायाम्' (१८ ) स्मृ । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र० → य । 'क्य-याऽऽशीर्य' (४।३।१०) गु० अर् ।
[मातुः स्मर्तव्यम, माता स्मर्तव्या] स्मृ । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् | ‘आत्' (२।४।१८) आप्प० → आ ।
[मातुः स्मृतम्, माता स्मृता] स्मर्यते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । ‘आत्' (२।४।१८) आप्प० → आ ।
[मातुः सुस्मरम्, माता सुस्मरा] सुखेन स्मरणं पूर्व = सुस्मरणम् । 'दुः-स्वीषतः कृच्छ्रा-ऽकृच्छ्रार्थात् खल्' (५।३।१३९) खलप्र० → अ । 'नामिनो गुणो०' (४।३।१) गु० अर् । प्रथमा सि । 'अतः स्यामोऽम्' (१४१५७) अम् ।
[मातुः स्मृतः पुत्रः, माता स्मृता पुत्रेण] स्मरति स्म । 'गत्यर्था०' (५।१।११) क्तप्र० → त ।
[मातुरध्येति, मातरमध्येति] 'इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । वर्त्तः तिव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतो०' (१।२।२३) अय् ।
[मातुायति, मातरं ध्यायति] 'ध्य चिन्तायाम्' (३० ) ध्यै । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'एदैतोऽयाय्' (१।२।२३) आय् ।
[मातुरुत्कण्ठते, मातरमुत्कण्ठते] मठुङ् (६७७) - ‘कठुङ् शोके' (६७८) कठ् । 'उदितः स्वरान्नोऽन्तः (४।४।९८) कण्ठ्, उत्पूर्व० । वर्त० ते । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् ।
[सर्पिषो दयते, सर्पिर्दयते] सर्पिष् षष्ठी डस् । 'दयि दान-गति-हिंसा-दहनेषु च' (७९९) दय् । वर्त्त० ते । 'कर्त्तर्यन०' (३।४।७१) शव् ।
लोकानामीष्टे, लोकानीष्टे लोक षष्ठी आम् । 'हूस्वाऽऽपश्च' (१।४।३२) आम्० → नाम० । 'दी| नाम्यतिसृचतसृ-प्रः' (१।४।४७) दीर्घः । ‘ईशिक ऐश्वर्ये' (१११६) ईश् । वर्त्त० ते । 'यज-सृज-मृज०' (२११८७) श० → प० । 'तवर्गस्य श्चवर्ग०' (१।३।६०) त० → ८० ।।छ।।
कृगः प्रतियत्ने ।।२।२।१२।। [कृगः प्रतियत्ने] कृग् षष्ठी डस् । 'यतैङ् प्रयत्ने' (७११) यत्, प्रतिपूर्व० । प्रतियतनं = प्रतियलः । 'यजि-स्वपिरक्षि-यति-प्रच्छो नः' (५।३।८५) नप० । तस्मिन् ।।
[एधोदकस्योपस्कुरुते, एधोदकमुपस्कुरुते] एधाश्च भउदकं च = एधोदकं, तस्य = एधोदकस्य, षष्ठी डस् । 'डुकुंग् करणे' (८८८) कृ, उपपूर्व० । वर्त्त० ते । 'कृग-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणो०' (४।३।१) गु० अर् । 'अतः शित्युत्' (४२१८९) अ० → उ० । 'उपाद् भूषा-समवाय-प्रतियल-विकार-वाक्याऽध्याहारे' (४।४।९२) सट → स्० ।
जश० म० न्या० - उदकानि च ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 ... 346