Book Title: Siddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 02
Author(s): Vimalkirtivijay
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
शस्त्रपत्रं तस्य ।
[शस्त्रपत्रस्योपस्कुरुते, शस्त्रपत्रमुपस्कुरुते ] शस्त्रं च पत्रं च = [एधोदकस्योपस्कुरुते बुद्धया ] एधाश्च उदकं च = एधोदकं, तस्य । अप्राणि-पश्वादेः' (३|१|१३६) एकत्वम् छ
[ रुजार्थस्य ] रुजा अर्थो यस्याऽसौ रुजार्थस्तस्य = रुजार्थस्य ।
[ अज्वरिसन्तापेः ] ज्वरिश्च सन्तापिश्च
न० अ० तस्य ।
रुजार्थस्याऽज्वरि-सन्तापेर्भावे कर्तरि ॥ २ ॥२॥१३॥
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुंढिका ।
=
ज्वरिसन्तापि, न ज्वरिसन्तापि = अज्वरिसन्तापि । नञत्' ( ३।२।१२५)
[ भावे कर्तरि ] भाव सप्तमी ङि । कर्तृ सप्तमी ङि । 'अर्कै च' (१।४।३९ ) अर् ।
[ चौरस्य रुजति, चौरं रुजति रोगः ] 'रुजत् भङ्गे' (१३५०) रुज् । वर्त्त० तिव् । 'तुदादेः श:' ( ३।४।८१) शप्र० → अ । रोग प्रथमा सि ।
[ अपथ्याशिनां रुज्यते रोगेण, अपथ्याशिनो रुज्यन्ते रोगेण] अपथ्य । 'अशश् भोजने' (१५५८) अश् । अपथ्यमश्नन्तीत्येवंशीलास्ते = अपथ्याशिनस्तेषाम् । 'अजातेः शीले' (५।१ । १५४) णिन्प्र० । ञ्णिति' ( ४ | ३ |५० ) उपान्त्यवृद्धिः ।
[चौरस्य रुग्णम्, चौरो रुग्णः] रुज्यते स्म । 'गत्यर्था ऽकर्मक-पिब-भुजेः' (५1१199) क्तप्र० त । 'सूयत्याद्योदितः’ (४।२।७०) त० → न० । 'रपृवर्णान्नो ण० ' (२।३।६३) न० ० | 'च-जः क- गम्' (२।१।७६) ज०म० । [ चौरस्यामयति, चौरमामयति रोगः ] 'अमण् रोगे' (१७४७ ) अम् । 'चुरादिभ्यो णिच्' ( ३।४।१७ ) णिच्प्र० । 'ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः ।
[ चौरस्य व्यथयति, चौरं व्यथयति रोगः ] 'व्यथिष् भयचलनयोः ' (१००२) व्यथ् । व्यथमानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० ।
Jain Education International
[ चौरस्य पीडयति, चौरं पीडयति रोगः ] 'पीडण् गहने' (१६२५) पीड् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । वर्त्त० तिव् । 'कर्त्तर्यन०' (३।४।७१ ) शव् । 'नामिनो गुणोऽक्ङिति ' ( ४ | ३|१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[आद्यूनं ज्वरयति] आद्यून द्वितीया अम् । 'ज्वर रोगे' (१०५४) ज्वर् । ज्वरति रोगः, तं ज्वरन्तं रोगमन्यः प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२० ) णिग्प्र० । 'णिति' ( ४।३।५० ) उपान्त्यवृद्धिः । 'घटादेर्ह्रस्वो दीर्घस्तु वा ञि- णम्परे' ( ४।२।२४) ह्रस्वः । वर्त्त० तिव् ॥ छ ॥
जास-नाट - क्राथ-पिषो हिंसायाम् || २|२|१४||
[जासनाटक्राथपिषः ] जासश्च नाटश्च क्राथश्च पिष् च = जासनाटक्राथपिष्, तस्य । [हिंसायाम् ] हिंसा सप्तमी ङि । 'आपो डितां यै० ' (१।४।१७) याम् ।
[ चौरस्योज्जासयति, चौरमुज्जासयति ] 'जसण् ताडने ' (१७५८) जस्, उत्पूर्व० । 'चुरादिभ्यो णिच्' ( ३।४।१७ ) णिच्प्र० । ‘ञ्णिति’ (४।३।५०) उपान्त्यवृद्धिः । 'धुटस्तृतीयः' (२।१।७६) त० द० । ' तवर्गस्य श्चवर्ग० ' (१।३।६० ) द० ज० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[ चौरस्योज्जास्यते, चौर उज्जास्यते चैत्रेण] 'जसण् ताडने' (१७५८) जस्, उत्पूर्व० । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । ‘ञ्णिति' (४।३ । ५० ) उपान्त्यवृद्धिः । ' धुटस्तृतीयः ' (२।१।७६) त० द० । ' तवर्गस्य ० ' (१।३।६०) द० ज० । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । णेरनिटि' (४।३।८३) णिज्लोपः ।
For Private Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 ... 346