Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust
View full book text ________________
{पाद. ४. सू. १२२] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [४०७ नित्यानि ॥३५। पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ।३६। मध्येऽपवादाः पूर्वान् ।३७। यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ।३८॥ यस्य तु विधेनिमित्तमेव नासौ बाध्यते ।३९। येन नाप्राप्ते यो बिधिरारभ्यते स तस्य बाधकः ।४०। बलवन्नित्यमनित्यात् ।४१। अन्तरङ्ग बहिरङ्गात् ।४२॥ निरवकाशं सावकाशात् ।४३। वार्णात् प्राकृतम् ।४४। स्वृत् वदाश्रयं च ।४५ उपपदविभक्तेः कारकविभक्तिः ।४६। लुबन्तरङ्गेभ्यः । ४७। सर्वेभ्यो लोप: ।४८। लोपात्स्वरादेशः ।४९। आदेशादागमः ।५७ । आगमात्सर्वादेशः । ५१। परान्नित्यम् १५२। नित्यादन्तरङ्गम् ।५३। अन्तरङ्गाच्चानवकाशम् ।५४। उत्सर्गादपवादः १५५। अपवादात् क्वचिदुत्सर्गोऽपि ।५६। नानिष्टार्था शास्त्रप्रवृत्तिरिति ।५७।
इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपजशब्दानुशासनबृहद्वत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥ ७ । ४ ।।
क्षितिघव भवदीयः क्षीरधारावल:-रिपुविजययशोभिः श्वेत एवासिदण्डः ।। किमुत कवलितैस्तैः कज्जलैर्मालवीनां परिणतमहिमानं कालिमानं तनोति ॥१॥
।। इति सप्तमोऽध्यायः ॥
凝露婆婆婆感露露婆婆蜜蜜,蜜蜜盛盛盛感痰盛蜜盛麼蜜蜜
癌靈夢寥寥寥蜜蜜蜜蜜露露
निस्सीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां, पुण्यौघेन सरस्वतीसुरगुरू स्वागकरूपौदधत् । यः स्याद्वादमसाधयन्निजवपुर्दष्टान्ततः सोऽस्तु मे, सद्बुद्धयम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ॥
श्री मल्लिषेणसूरिः ॥ 麼麼麼麼露露露漆滚滚滚滚盛露露露嘟嘟嘟嘟嘟凝露蜜蜜
强强强强强
સમાપ્ત
Loading... Page Navigation 1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560