Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 459
________________ ! लिङ्गानुशासनम् [35 कोरकः कोरकं कुड्मलं प्रर्थप्राधान्यात् क्षारकोऽपि । करकः करकं कमण्डलुः करङ्कश्श्र्च, कन्दुकः कन्दुकं गिरिः अन्दुकः ग्रन्दुकं गजपादबन्धनं, अनीकः अनीकं युद्धं सेना च, निष्कः निष्कं हेम्नः अष्टोत्तरं, शतं, पलं कर्षः, हेम्नः, उरोभूषणं दीनारश्च । चषक: चषकं मद्यपानभाजनं विशेषकः विशेषकं तिलकः ।। ६ ।। शाटककण्टकटङ्कविटङ्का, मञ्चकमेचकना कपिनाकाः । वर्णकमोदकमूषिकमुष्काः ।। १० ।। पुस्तक मस्तकमुस्त कशाका, शाटक: शाटकं वस्त्रविशेषः, कण्टकः कण्टकं रोमाञ्चः वृक्षभेदी च, टङ्कः पाषाणादिच्छेदोपकरणं गिरिशृङ्ग च विटङ्कः विटङ्क कपोतपालीसंज्ञं पक्षिविश्रामार्थं बहिर्निगतं दारु, वदार्वाधारः तत्र हि कपोतपङ्क्तिरुत्कीर्यते । ञ्चकः पल्यङ्कः, मेचक: वर्णविशेषः, नाक: स्वर्ग: आकाशं च, पिनाक: रुद्रधनुः, पुस्तक: लिखितपत्रसञ्चयः, रणकप्रत्ययान्तोऽयम् तेन पुस्तात् स्वार्थिककेन न सिध्यति । मस्तकः शिरः, उणादौ तु कान्तोऽयं तप्रत्ययान्ताद्वा स्वार्थिकः कः, मुस्तक: मुस्ता । शाकं मूलकादि, वर्णक: विलेपनं, मोदकः लड्डुक:, मूषिकः श्रा:, मुष्कः वृषणः ।। १० ।। चण्डात कश्चरक रोचक कञ्चुकानि, मस्तिष्कयावककरण्डकतण्डकानि । प्रातङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकभर्भर कहंसकशंखपुंखाः ॥११॥ चण्डातकः अर्धोरुकवस्त्रं, चरकः शास्त्रविशेषः । रोचकः क्षुत्, कञ्चुकः सन्नाहादि:, मस्तिष्कः मस्तकस्नेहः यावकः अलक्तकः, करण्डकः पुष्पाद्याधारः, तण्डकः शाल्यादिसारः, प्रातङ्कः इष्ट वियोगतापरुक्शङ्कादिषु, घञन्तत्वात् पुंसि । शूकः धान्यादेः शृङ्गः, सरकः मद्यभाजनं मद्यपाने तु त्रिलिङ्गः, कटकः सैन्यं सानु: वलयोऽद्रिशृंगं च, शुल्क: मार्गादौ राजदेयं स्त्रीविवाहपरिग्राह्यं धान्यं च । पिण्याक : तिलादिखलः, झर्झरकः कलियुगं, हंसकः नूपुरं, शंखः कम्बुः वलयं प्राण्यङ्ग, पुङ्खः शरस्पृष्टम् ।। ११ ।। नखमुखमधिकाङ्गः संयुगः पद्मरागो, भगयुगमथ टङ गोद्योगशृङ्गा निदाघः । क्रकच कवचकूर्चार्धर्चपुच्छोञ्छकच्छा, व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ।। १२॥ नखमुखे प्रसिद्धे, अधिकाङ्गः सारसनं यद् हृदि बध्यते युधि, संयुगः संग्रामः, पद्मरागः शोणमणिः, भग उपस्थः, युगो यूप:, टङ्गः खनित्रं उद्योगः पराक्रमः शं. गं शिखरं निदाद्यः ग्रोष्मः, क्रकचः करपत्रं, कवचः वर्म, कूर्चः भ्रूमध्यं दीर्घश्मश्रु कैतवं च । ऋचोऽर्धमर्धर्चः । 'परलिङ्गो द्वंद्वोंऽशी' इत्यस्यापवादः । पुच्छः लाङ्गूलं, उञ्छं जीविकाविशेषः, कच्छो बहुजलो देशः व्रजः पन्थाः, उटजः तापस पर्णकुटी निकुञ्जः

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560