Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 522
________________ 98 ] श्रीसिद्धहेमचन्द्रशब्दानुशासने वित्तं धनप्रतीतम् । ४ । २ । ८२ ।। विष्वचो विषुश्च । ७ । २ । ३१ ॥ विदृग्भ्यः -णम् । ५ । ४ । ५४ ।। विसारिणो मत्स्ये । ७ । ३ । ५६ ॥ विद्यायोनिसम्बन्धादकत्र । ६।३। १५० ।। वीप्सायाम् । ७ । ४ । ८० ॥ विधिनिमन्त्रणा-ने । ५ । ४ । २८ ।। वीरुन्न्यग्रोधौ । ४ । १ । १२१ ॥ विध्यत्यनन्येन । ७ । १ । ८ ॥ वृकाट्टेण्यण । ७ । ३ । ६४ ।। विनयादिभ्यः । ७ । २ । १६६ ॥ वृगो वस्त्रे । ५ । ३ । ५२ ।। विना ते तृतीया च । २ । २ । ११५ ॥ वृजिमद्राद्देशात् कः । ६ । ३ । ३८ ॥ विनिमेयद्यूतपणं-होः । २ । २ । १६ ॥ वृत्तिसर्गतायने । ३ । ३ । ४८ ।। विन्द्विच्छ । ५ । २ । ३४ ॥ वृत्तोऽपपाठोऽनुयोगे । ६ । ४ । ६७ ॥ विन्मतोर्णीष्ठे-लुप् । ७ । ४ । ३२ ।। वृत्त्यन्तोऽसषे । १ । १ । २५ ॥ विपरिप्रात्सर्तेः । ५ । २ । ५५ ।। वृद्धस्त्रियाः-गश्च । ६ । १ । ८७ ॥ विभक्तिथ-भाः । १ । १ । ३३ ॥ वृद्धस्य च ज्यः । ७ । ४ । ३५॥ विभक्तिस-यम् । ३ । १ । ३६ ।। वृद्धाद्य नि । ६ । १ । ३० ॥ विभाजयितृ-च । ६ । ४ । ५२ ।। वृद्धिः स्वरेष्वा-ते । ७ । ४ । १ ।। विमुक्तदेरण् । ७ । २ । ७३ ।। वृद्धिरारैदौत् । ३ । ३ । १ ।। वियः प्रजने । ४ । २ । १३ ॥ वृद्धिर्यस्य स्व-दिः । ६ । १ । ८ ।। विरागाद्विरङ्गश्च । ६ । ४ । १८३ ।। वृद्धेजः । ६ । ३ । २८ ॥ विरामे वा। १ । ३ । ५१ ॥ वृद्धो यूना तन्मात्रभेदे । ३ । १ । १२४ ॥ विरोधिनाम-स्वैः । ३ । १ । १३० ॥ वृभिक्षिलुण्टि-कः । ५ । २ । ७० ॥ विवधवीवधाद् वा । ६ । ४ । २५ ।। वृद्भयः स्यसनोः । ३ । ३ । ४५ ॥ विवादे वा । ३ । ३ । ८० ॥ वृन्दादारकः । ७ । २ । ११ ॥ विवाहे द्वन्द्वादकल् । ६ । ३ । १६३ ॥ वृन्दारकनागकुञ्जरैः । ३ । १ । १०८ ॥ विशपतपद-क्ष्ण्ये । ५ । ४ । ८१ ॥ वृषाश्वान्मैथुने स्सोऽन्तः । ४ । ३ । ११४ ॥ विशाखाषा-ण्डे । ६ । ४ । १२० ।। वृष्टिमान-वा। ५। ४ । ५७ ।। विशिरुहि-दात् । ६ । ४ । १२२ ॥ व तो नवाऽना-च । ४ । ४ । ३५ ॥ विशेषणं वि-श्च । ३ । १ । ६६ ।। वेः । २ । ३ । ५४ ॥ विशेषणमन्तः । ७ । ४ । ११३ ।। वेः कृगः-शे । ३ । ३ । ८५॥ विशेषणस-हौ । ३ । १ । १५० ॥ वेः खुखग्रम् । ७ । ३ । १६३ ।। विशेषाविव-)। ५ । २ । ५ ॥ वेः स्कन्दोऽक्तयोः । २ । ३. । ५१ ॥ विश्रमेर्वा । ४ । ३ । ५६ ।। वेः स्त्रः । २ । ३ । २३ ॥

Loading...

Page Navigation
1 ... 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560