________________
{पाद. ४. सू. १२२] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [४०७ नित्यानि ॥३५। पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् ।३६। मध्येऽपवादाः पूर्वान् ।३७। यं विधि प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ।३८॥ यस्य तु विधेनिमित्तमेव नासौ बाध्यते ।३९। येन नाप्राप्ते यो बिधिरारभ्यते स तस्य बाधकः ।४०। बलवन्नित्यमनित्यात् ।४१। अन्तरङ्ग बहिरङ्गात् ।४२॥ निरवकाशं सावकाशात् ।४३। वार्णात् प्राकृतम् ।४४। स्वृत् वदाश्रयं च ।४५ उपपदविभक्तेः कारकविभक्तिः ।४६। लुबन्तरङ्गेभ्यः । ४७। सर्वेभ्यो लोप: ।४८। लोपात्स्वरादेशः ।४९। आदेशादागमः ।५७ । आगमात्सर्वादेशः । ५१। परान्नित्यम् १५२। नित्यादन्तरङ्गम् ।५३। अन्तरङ्गाच्चानवकाशम् ।५४। उत्सर्गादपवादः १५५। अपवादात् क्वचिदुत्सर्गोऽपि ।५६। नानिष्टार्था शास्त्रप्रवृत्तिरिति ।५७।
इत्याचार्यश्रीहेमचन्द्रविरचितायां श्रीसिद्धहेमचन्द्राभिधानस्वोपजशब्दानुशासनबृहद्वत्तौ सप्तमस्याध्यायस्य चतुर्थः पादः ॥ ७ । ४ ।।
क्षितिघव भवदीयः क्षीरधारावल:-रिपुविजययशोभिः श्वेत एवासिदण्डः ।। किमुत कवलितैस्तैः कज्जलैर्मालवीनां परिणतमहिमानं कालिमानं तनोति ॥१॥
।। इति सप्तमोऽध्यायः ॥
凝露婆婆婆感露露婆婆蜜蜜,蜜蜜盛盛盛感痰盛蜜盛麼蜜蜜
癌靈夢寥寥寥蜜蜜蜜蜜露露
निस्सीमप्रतिभैकजीवितधरौ निःशेषभूमिस्पृशां, पुण्यौघेन सरस्वतीसुरगुरू स्वागकरूपौदधत् । यः स्याद्वादमसाधयन्निजवपुर्दष्टान्ततः सोऽस्तु मे, सद्बुद्धयम्बुनिधिप्रबोधविधये श्रीहेमचन्द्रः प्रभुः ॥
श्री मल्लिषेणसूरिः ॥ 麼麼麼麼露露露漆滚滚滚滚盛露露露嘟嘟嘟嘟嘟凝露蜜蜜
强强强强强
સમાપ્ત