Book Title: Siddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Author(s): Vajrasenvijay
Publisher: Bherulal Kanaiyalal Religious Trust

View full book text
Previous | Next

Page 450
________________ 26 } श्रीसिद्धहेमचन्द्रशब्दानुशासने लवणं लावण्यम् । द्रविणं पराक्रमः अर्थप्राधान्यात् द्युम्नमपि । पुराणं पञ्चलक्षणम् । त्राणं त्रायमानाख्यो विधिविशेषः शरणं धान्यविशेषः, हिरणं 'विराटहेमरेतः सु हिरणं स्याद्धिरण्यवत् ।' कारणं हेतु:, कार्मरणं संवननमपि ।। १७ ।। पर्यारण प्राणपारायणानि, श्रीपर्णोष्णे धोररणक्षूरणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तूस्तं वार्त्तवाहित्यमुक्थम् ॥ १८ ॥ पर्याणं पल्ययनम्, ऋणमुत्तमर्णदेयं घ्राणं घ्राणा, पारायणं शास्त्रविशेष, श्रीपर्णमग्निमन्थः, उष्णं शीतविरोधः, धोरणं वाहनं, क्षूणं विकलता, भूतं प्राणी, प्रादेशान्तं प्रमाणविशेषावस्थानं प्रश्यन्तं चुल्लिः, शीतं ऋतुविशेषः उष्णविरोधश्व, निशान्तं गृहं अवरोधश्च अन्तान्तत्वात् पु ंस्त्वे प्राप्नेऽस्य पाठः, वृन्तं प्रसवबन्धनम् वृन्तान्तत्वात्तालवृन्तमपि । तूस्तं केशजटा, जरद् वस्त्रं । खण्डे तु सिद्धमेव, वार्तमारोग्यं निःसारं च । थथान्तौ वहित्थं गजकुम्भयोरधः, उक्थं साम ।। १८ ।। अच्छोदगोदकुसिदानि कुसीदतुन्दवृन्दास्पदं दपदनिम्न सशिल्प तल्पम् । कूर्पत्रिविष्टपपरीपवदन्तरीपरूपं च पुष्पनिकुरम्बकुटुम्ब शुल्बम् ।। १६ ।। अथ दान्ताः ११ | अच्छोदं देवसरः, उपलक्षणत्वात् मानसमपि, गोदं मस्तकस्नेहः, कुसिदं ऋणं कुसीदं विज्ञानं, तुन्दमुदरं, वृन्दं समूहः, आस्पदं प्रतिष्ठा कृत्यं च । दं कलत्रं त्रारणं च, पदं त्राणं स्थानं पादे पुंस्यपि पदान्तत्वात् गोष्पदप्रपदादयोऽपि, निम्नं गम्भीरं, शिल्पं विज्ञानं, तल्पं रणमण्डपः अट्टः दाराश्च शयनीये तु पुक्लीबः कूर्प भ्रुवोर्मध्यरोम, कूपमिति भार्गविः, त्रिविष्टपं स्वर्गः, त्रिपिष्टपमपि, परीपं परिगता आपो यत्र, अन्तरीपं मध्येजलप्रदेशः, रूपं चक्षुविषयः सौन्दर्यं च पुष्पं स्त्रीरजोनेत्ररोग-श्रीदविमान- प्रसूनेषु, निकुरम्बं समूहः, कुटुम्बं पुत्रदारादि, शुल्ब रज्जुः ।। १६ ।। प्रसभतलभशुष्माध्यात्मधामेर्मसूक्ष्मं, किलिमतलिमतोक्मं युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियारिण, द्रुवयभय कलत्र द्वापर - क्षेत्रसत्रम् ॥। २० ।। अथ भान्तौ - प्रसभं बलात्कारः, तलभं करिकराघातः, भान्तत्वेन पुंस्त्वे प्राप्तेऽस्य वचनं । अथ मान्ता दश १० - शुष्मभोजः, प्रात्मानमधिष्ठित मध्यात्मं योगशास्त्र, बाहुलकात् तत्पुरुषादपि समासान्तः, अव्ययीभावस्य तु 'द्वन्द्वैकत्व' (१) इति नपुंसकत्वम्, धामं मेहं तेजश्च नन्तस्य तु मन्नन्तत्वादेव सिद्धम्, ईर्मं व्ररणं, सूक्ष्ममरणौ, किलिमं देवदारुः, तलिमं कुट्टिमं तल्पं, चन्द्रहासः वितानं च । तोक्मं कर्णमलः, युग्मं, युगं तिग्मं तीक्ष्णं, अर्थप्राधान्यात् तीक्ष्णं खरं तीव्रमपि । अथ यान्ताः ८ त्रिसन्ध्यमुपवरणवं सन्ध्यात्रय समाहारः, 'अन्नाबन्तान्तो वा' इति पक्षे स्त्रीत्वे प्राप्तेऽस्य - -

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560