Book Title: Shrutsagar 2019 11 Volume 06 Issue 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
25
SHRUTSAGAR
November-2019 २२. नेमिनाथ विख्यातो धनभूपति१र्द्धनवतीप्राणाधिनाथः सुरः, सौधर्मे२ च बभूव चित्रगतिको३ माहेन्द्र कल्पे सुरः। भूपः५ श्रीअपराजितस्त्रिदिविषत्त्वे कादशेताविषे, शङ्खो७ नाम नृपोऽपराजितसुरः८ श्रीनेमिनाथ९स्ततः
॥२३॥ २३. पार्श्वनाथ भूदेवोऽमरभूतिश्राद्यजनुषि स्तम्बरम२श्चाष्टमे, स्वर्गेऽभूत् त्रिदशः३ खगो४ऽच्युतसुरः५ श्रीवज्रनाभो६ नृपः। देवो७ राज्यधरोष्ट८मे च जनने स्वर्गी९ पुनः प्राणते, श्रीवामेय१०जिनेश्वरः सृजतु मे श्रेयांसि भूयांसि सः
॥२४॥ २४. महावीरस्वामी ग्रामस्याधिपति(तिः)१सुरोरभरतसूइर्देव४स्त्रिदण्डी५ तथा, षट्वारं [?]१० तथैव दानवरिपु१६ प:१७सुरश्चा१८जनि। विष्णु१९नैरयिको२० हरि२१नरकग२२श्चक्री२३ सुरो२४ भूपति२५ देवः प्राणतता विषेऽन्तिमजिनः सोऽस्तु श्रिये प्राणिनाम् सप्त७ श्रीशशिनस्त्रयोदश भवाः श्रीमारुदेवप्रभोः२० शान्तेदश३२ नेमिनो नव४१नव श्रीसुव्रतस्वामिनः५० । श्रीवीरस्य जिनेशितुर्भगवतः सप्ताधिका विंशतिः७७ श्रीपार्श्वस्य८७ दश स्मृताः कविवरैः शेषार्हतां च त्रयः५१/१३८ ॥२६॥ इत्थं स्मृता विजयसेनमुनीन्द्रचन्द्र-शिष्येण सङ्घविजयेन मुदां भरेण श्रीवर्तमानजिनपुङ्गवपूर्वजन्म-पङ्क्तिः समीहितविधौ सुरशाखिशाखाः ॥२७॥
इति चतुर्विंशतिजिन १३८ भवकथनस्तवः ॥
॥२५॥
For Private and Personal Use Only

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36