Book Title: Shrutsagar 2016 11 Volume 03 06
Author(s): Hiren K Doshi
Publisher: Acharya Kailassagarsuri Gyanmandir Koba

View full book text
Previous | Next

Page 14
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 SHRUTSAGAR November-2016 ___ प्राप्त पुष्पिका के आधार पर प्रत वि.सं. १६४१ में श्रावण कृष्णपक्ष १४ को पं. विजयदेव द्वारा श्रीवीलादेसर में लिखे जाने का उल्लेख मिलता है. गाँव के नाम में एक अक्षर की अस्पष्टता के कारण भ्रम होता है कि 'वी' के बाद 'ला' है या 'ना' है? अनुमान से वीनादेसर न होकर ज्यादातर संभावना वीलादेसर होने की है. जो आज प्रायः गांधीनगर के पास साबरमती नदी के तट पर स्थित वलाद गाँव हो सकता है, श्री अंबिकादेवी कथा | ||ॐ नमः॥ सोरठदेशमध्ये कोडीनारि(र)ग्रामे सोमभट्टब्राह्मणः (आसीत्)। तस्य घरणी(गृहिणी) अंबिकानामा(नाम्ना) निवसति (स्म)। अन्यस्मिन् दिने सोमभट्टब्राह्मणगृहे सराध(श्राद्ध)दिने कश्चिन्मुनिः मासक्षमणपारणार्थी गृहे समागतः। अंबिका दृष्टः । मनसि चिंतितवान् धन्यो(s)यं वासरः यत् अचिंतितः मम ससुरदिने समागतः । यतः गुरुरग्निद्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेव कुलस्त्रीणां सर्वस्याभ्यागतो गुरुः ॥१॥ मनसि चिंतयति यद्यत्सु सुंदरं मिष्टं भोजनादिकं तदस्मै दीयते। एवं ज्ञात्वा तस्मै ऋषये भोजनादिकं दत्तम्। तस्मिन्नवसरे पापिन्या प्रातिवेस्मन्या (प्रातिवेशिकया) अंबिका दृष्टा । क्रुद्धमनायाता । यतः तं नत्थि घरं तं नत्थि देवलं, राय उलंषि(घि?)तं नत्थि। जत्थ अकारण कुविया, दो तिन्नि खला न दीसंति ॥१॥ परवादे दसवदना, पररंध्रनिरीक्षणे सहश्राक्षरक्षः) । पर..वित्तहरणे बाहु सहश्रार्जु(?)ला पिशुन ।।२।। इति चिंतितं । अस्याः सश्रू (स्वश्रुम्) अग्रे कथयित्वा एनां गृहान्निसारयामि। समागत्यमाना स्वश्रू प्रातिवेस्मन्या दृष्टा । करेण धृत्वा सर्वे स्वरूपं निवेदितम्। अनया पापिन्या सू(शू)द्राय दानं दत्तम्। ब्राह्मणेषु अभुक्तेषु तव वधू ईदृशाचारिणी। एवं श्रुत्वा पुत्राग्रे सर्वं निवेदितं वधूवृत्तांतम् । पतिना निराकृता। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36