________________
Shri Mahavir Jain Aradhana Kendra
SHRUTSAGAR
मांगल्यमस्तु लेखकपाठकयोः ॥
www.kobatirth.org
16
Acharya Shri Kailassagarsuri Gyanmandir
OCTOBER-2014
८. चतुःशरण प्रकीर्णक, पत्र संख्या - ०३, प्रत क्रमांक - ४९४७७
श्री६ श्री हीरविजयसूरिराज्ये संवत् १६५९ वर्षे कार्त्तिक कृष्ण चतुर्थी बुधे झंझूवाडादूर्गे श्रीराजविजयसूरिशिष्य पं. रामविजयो लिलेख ॥ निर्जरार्थं ॥७॥ ॥ श्री ॥ ॥छ॥ ॥श्री॥श्रीः ॥ श्री ॥ छ ॥ श्री ॥ पंडित श्रीदेवविमलगणि'
९. सिद्धदंडिका यंत्र सहित, पत्र संख्या - ०१, प्रत क्रमांक- ५०२३४ पू. श्रीहीरविजयसूरिशिष्य गणि हर्षविजय पठनार्थं ॥ लिखितं मुनि गुणविजये फतेपुरे नगरे | शुभं भव [तु]
For Private and Personal Use Only
१०. उत्तराध्ययनसूत्र सह वृत्ति, पत्र संख्या - २९४, प्रत क्रमांक - ५४३४३
पं. उदयतिलक लिखतं ॥ संवत् १६४९ वर्षे मृगसिर वदि ३ शुभवारे ॥ श्रीविक्रमनगरे ॥ शुभं भवतु ॥ श्री ॥ श्रीश्रीश्री७ श्रीहीरविजयसूरिशिष्य पंडित श्रीश्रीश्री पद्मविजयगणि शिष्य शिवविजयगणिशिष्य मुनि लब्धिविजय वाचनार्थेः ॥छ॥ ॥ श्री ॥ ॥छ॥ ॥शु ॥
११. शोभन स्तुति, पत्र संख्या - ०५, प्रत क्रमांक - ५६६२५
भट्टारक श्री श्रीश्री १०८ श्री हि ( ही ) रविजयसूरीश्वरजीशिष्य पंडित श्री ५ श्रीश्री शुभविजयगणिजी तत्शिष्य पंडित श्री ५ श्री श्री भावविजयगणिजी तत्शिष्य पंडित श्री५श्री पं.श्री ऋद्धिविजयगणिजी तत्शिष्य पंडित श्री ५ श्री पं. चतुरविजयगणि गुरुभ्यो नमः तत्शिष्य पण्डित श्री ५ श्री विवेकविजयगणि गुरुभ्यो नमः तत्शिष्य पण्डित श्री ५ श्री प्रमोदविजयगणि गुरुभ्यो नमः तत्शिष्य पं. श्री५ न्यां (ज्ञा ) नविजय गणि लिखितं तत्शिष्य गणि दर्शनविजय गणि तत्शिष्य रायचंद पठनार्थं संवत १८१६ वर्षे माह शुदि १३ दिने वार बुधे छठीआडा ग्रामे शुभं भवतुः कल्याणमस्तु श्रीयं भवतुः ॥
१२. सूत्रकृतांगसूत्र, पत्र संख्या - ५९, प्रत क्रमांक - ५७१७७
॥ संवत् १६५२ वर्षे अश्विन् मासे शुक्लपक्षे द्वितीया दिने गुरुवारे श्रीमत्तपागच्छे श्रीविजयदानसूरि तत्पट्टे श्रीहीरविजयसूरिविजयराज्ये महोपाध्याय श्रीविद्यासागरगुरुणामुपदेशेन अवंतीवास्तव्य उपकेशवंशे लघुशाखायां साह नाथाख्येन जैनसिद्धांतः लिखापितः ॥
१. प्रशस्ति अपूर्ण होय एवं लागे छे.