Book Title: Shraddhdin Krutya Sutram
Author(s): Rajshekharsuri
Publisher: Arihant Aradhak Trust
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्ध०
सूत्रम्
TAITATorrorarhoron
१४६
कृत्यान्तरकथनम्
१११ चैत्यचिन्तां कुर्वतः कस्यचित् चैत्यद्रव्यविप्रणाशोऽपि स्यादतस्तद्वक्तव्यतायाः सष्टान्ताया निर्देशः
११२-११५ संकाशकथानकम्
११६-१२५ देवद्रव्यवक्तव्यतां सष्टान्तामभिधाय तस्य साधारणद्रव्यस्य च तुल्यदोषोद्भावनम् १२६ चैत्यद्रव्यविनाशमुपेक्षमाणः साधुरपि देशनादिभिरनिवारयन् दोषभागित्याशयनिरूपणम् चैत्यद्रव्यविनाशस्य द्वैविध्यकथनम् चैत्यद्रव्यविनाशदोषस्य प्रसङ्गतो गुरुद्रव्यविनाशदोषस्य च व्यवहारभाष्यगाथादिभिः प्रदर्शनम्
१२९-१३१
एतस्यैवार्थस्य समर्थनम्
१३२ देवद्रव्यभक्षणे दोषोद्घाटनमन्यमतेन १३३-१३५ जिनद्रव्यवृद्धिकर्तुः फलं तस्य च महासत्त्वता
१३६-१४१ देवद्रव्यभक्षणादिषु स्वस्वफलम् १४२-१४४ देवद्रव्यविषयस्योपसंहारः
१४५ श्रवणद्वार एव विधिविशेषकथनम् चैत्य एव साधवः किं न तिष्ठन्तीत्याद्याशङ्काया व्यवहारगाथाभिर्निरसनम्
१४७-१५० चैत्यावस्थायित्वं व्युदस्य तत्रैव व्याख्यानविधेः कथनम्
१५१ किमेवं न निश्राकृतेऽपीत्यस्य निरूपणम् ततः किमिति प्रश्नस्योत्तरप्रदानम् १५३ मन्दश्रद्धत्वाच्च ते यदभिधारयन्ति
Colosbobosboolbobodoosbosbobosbodoodoosbobodoodbodoodbodoodh
१२७ १२८
१५२
॥१३॥
चाप्त
For Private and Personal Use Only

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 218