________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्राद्ध०
सूत्रम्
TAITATorrorarhoron
१४६
कृत्यान्तरकथनम्
१११ चैत्यचिन्तां कुर्वतः कस्यचित् चैत्यद्रव्यविप्रणाशोऽपि स्यादतस्तद्वक्तव्यतायाः सष्टान्ताया निर्देशः
११२-११५ संकाशकथानकम्
११६-१२५ देवद्रव्यवक्तव्यतां सष्टान्तामभिधाय तस्य साधारणद्रव्यस्य च तुल्यदोषोद्भावनम् १२६ चैत्यद्रव्यविनाशमुपेक्षमाणः साधुरपि देशनादिभिरनिवारयन् दोषभागित्याशयनिरूपणम् चैत्यद्रव्यविनाशस्य द्वैविध्यकथनम् चैत्यद्रव्यविनाशदोषस्य प्रसङ्गतो गुरुद्रव्यविनाशदोषस्य च व्यवहारभाष्यगाथादिभिः प्रदर्शनम्
१२९-१३१
एतस्यैवार्थस्य समर्थनम्
१३२ देवद्रव्यभक्षणे दोषोद्घाटनमन्यमतेन १३३-१३५ जिनद्रव्यवृद्धिकर्तुः फलं तस्य च महासत्त्वता
१३६-१४१ देवद्रव्यभक्षणादिषु स्वस्वफलम् १४२-१४४ देवद्रव्यविषयस्योपसंहारः
१४५ श्रवणद्वार एव विधिविशेषकथनम् चैत्य एव साधवः किं न तिष्ठन्तीत्याद्याशङ्काया व्यवहारगाथाभिर्निरसनम्
१४७-१५० चैत्यावस्थायित्वं व्युदस्य तत्रैव व्याख्यानविधेः कथनम्
१५१ किमेवं न निश्राकृतेऽपीत्यस्य निरूपणम् ततः किमिति प्रश्नस्योत्तरप्रदानम् १५३ मन्दश्रद्धत्वाच्च ते यदभिधारयन्ति
Colosbobosboolbobodoosbosbobosbodoodoosbobodoodbodoodbodoodh
१२७ १२८
१५२
॥१३॥
चाप्त
For Private and Personal Use Only