Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir
View full book text
________________
विषयानुक्रमणिका
अङ्काः
५८
विषयाः
पत्र-पती ५४ पारतच्याविशेषाच्छुभबन्धोऽशुभबन्धान्न विशिष्यते आयसहेम
मयबन्धवदित्युपदर्शकमष्टादशपद्यं तद्व्याख्यानं च। २५-२६ ५५ ततोऽधर्मवद्धर्मोऽपि मुमुक्षुभिस्त्याज्यो धर्माधर्मक्षयान्मुक्तिरिति
यतो मुनिभिर्वर्णितमिति परप्रश्ननिगमनपरमेकोनविंशतितमपद्यं तद्व्याख्यानं च।
२६-६ ५६ प्रश्नमभ्युपेत्य ग्रन्थकर्तुः प्रतिविधाने संज्ञानयोग-तदन्यपुण्यभेदेन धर्मद्वैविध्यप्ररूपकं विंशतितमपद्यं तद्व्याख्यानं च ।
२६-१९ ५७ तत्र धर्मपदवाच्यस्य एकस्य संज्ञानयोगस्य मोक्षजनकत्वादुपादेयत्वं तदन्यस्य च हेयत्वमिति भावितम् ।
२७-२ संज्ञानयोगलक्षणधर्मनिरूपकमेकविंशतितमपद्यं तद्व्याख्यानं च । २७-१२ ५९ अस्य यशोविजयोपाध्यायव्याख्यानमुल्लिखितम् ।
२७-२३ ६० तत्र दुष्टाशंसापूर्वकतपसो निषिद्धत्वे 'नो इहलोगट्टाए' इति वचनं प्रमाणं दर्शितम् ।
२७-२४ अभ्यासस्य खजनकभाववृद्धिहेतुत्वेन ततोऽशुभवासनाक्षयतोऽविलम्बेन फलोदय इत्यत्र पातञ्जलाभ्युपगतिः, तदवगतये वृत्ति
निरोध-वृत्तिपञ्चविधप्रकाराद्युपदर्शकानि पातञ्जलसूत्राण्युल्लिखितानि। २८-१ ६२ अभ्यस्ततपसो ध्यानरूपत्वं तस्य च साक्षान्मोक्षहेतुत्वं, तत्र मोक्षः कर्मक्षयादेवेति वचनसंवादः ।
२९-११ ६३ समाधिरिति शुक्लध्यानस्यैव नामान्तर परैः परिभावितमित्युपक्रम्य
तत्पर्यालोचनं, तत्र सवितर्क-निर्वितर्क-सविचार-निर्विचारभेदेन चतुर्विधः संप्रज्ञातसमाधिः परोक्तो भावितः ।
२९-१७ ६४ यश्च सानन्दः सास्मित इत्येवं द्विविधः समाधिः, तस्य नाति.
रिक्तत्वं, तत्र पातञ्जलसूत्रं समापत्तिलक्षणप्ररूपकं, 'क्षीणवृत्तेरित्यादि पातञ्जलसूत्रमुल्लिख्य तद्व्याख्यानम् ।
३०-१ ६५ निर्विचारसमाधेः प्रकृष्टाभ्यासात् स्फुटः प्रज्ञालोकः, तत्र पातञ्जल
सूत्रयुगलम् , ऋतम्भरासंज्ञा यौगिकी, ऋतम्भरोत्तमो योगः, तत्र आगमेनानुमानेनेति भाष्यवचनं प्रमाणम् ।
३०-७

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 300