Book Title: Shastra Vartta Samucchay Part 01
Author(s): Sushilvijay
Publisher: Vijaylavanyasuri Gyanmandir

View full book text
Previous | Next

Page 20
________________ विषयानुक्रमणिका ११ अङ्काः विषयाः पत्र-पती जातस्य बालस्य स्तन्यपानप्रवृत्त्यन्यथानुपपत्त्याऽतिरिक्तात्मसिद्धिरुपपादिता। . ५६-९ १२६ स्मरणमात्रं कालान्तरानुभूतविषयमिति अनुभव स्मरणयोः कार्य कारणभावबलात् स्मरणमात्रेणातिरिक्तात्मसिद्धिरुपपादिता। ५६-२६ १२७ दिव्यदर्शन-पितृकर्मसिद्धिभ्यामात्मनो लौकिकत्वव्यवस्थापकं द्विचत्वारिंशत्तमपद्यम् । ५८-२ १२८ अतिशयस्य भोक्तृनिष्ठत्वमेव न तु भोग्यनिष्ठत्वमित्यस्य व्यवस्थापक "संस्कारः पुंस एवेष्टः” इत्युदयनाचार्यपद्यं, तद्व्याख्यानञ्च वर्द्धमानोपाध्यायस्योल्लिखितम् । १२९ लोकसिद्धकालाश्रयणे लोकसिद्धात्माश्रयणमपि चार्वाकस्य स्यादि त्यभ्युपगमवादेनोक्तं, वस्तुतो लोकसिद्धाश्रयणं तस्य न संभवतीति विस्तरतः प्रतिपादितम् । ___५९-२१ १३० लोकसिद्धानुमितिरूपज्ञानस्वीकारेऽप्यनुमितित्वं मानसत्वव्याप्यमे वेत्यनुमानं प्रत्यक्षप्रमाणान्तर्भूतमेव न प्रमाणान्तरमिति चार्वाकमतस्यापाकरणम् , मानसरूपानुमितिज्ञाने व्याप्तिज्ञानस्याप्रयोजकतया व्यापकत्वेनागृहीतस्यापि पदार्थान्तरस्य यथाकथञ्चिदुपस्थितस्य भानापत्तिरिति विस्तरतः प्रतिपादितम् । ६१-२२ १३१ एतद्विषये न्यायालोके यशोविजयोपाध्यायैर्या विवेचना. कृता " साप्युल्लिखिता। ६३-५ १३२ प्रत्येकावस्थायामपि भूतेषु चैतन्यं शक्तिरूपेणास्तीति चार्वाकम तस्य खण्डनमुपसंहृतम् । १३३ अध्यक्षेण काठिन्याबोधरूपाणि भूतानि गृह्यन्ते, काठिन्याद्य___ स्वभावा च चेतना कथं भूतफलमित्युपदर्शकं त्रयश्चत्वारिंशत्तमपद्यं तद्व्याख्यानञ्च । ६५-११ १३४ उत्पत्तेः पूर्व चेतना प्रत्येकं भूतेष्वसती सती च न सम्भवतीति न भूतकार्यत्वं तस्या इत्युपदर्शकं चतुश्चत्वारिंशत्तमपद्यं तद्विवरणञ्च। ६६-२५ १३५ अण्वादावसदेव महत्त्वं घटादौ यथा भवति तथाऽसंहतावस्थायां

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 ... 300