________________
विषयानुक्रमणिका
११
अङ्काः
विषयाः
पत्र-पती जातस्य बालस्य स्तन्यपानप्रवृत्त्यन्यथानुपपत्त्याऽतिरिक्तात्मसिद्धिरुपपादिता।
. ५६-९ १२६ स्मरणमात्रं कालान्तरानुभूतविषयमिति अनुभव स्मरणयोः कार्य
कारणभावबलात् स्मरणमात्रेणातिरिक्तात्मसिद्धिरुपपादिता। ५६-२६ १२७ दिव्यदर्शन-पितृकर्मसिद्धिभ्यामात्मनो लौकिकत्वव्यवस्थापकं द्विचत्वारिंशत्तमपद्यम् ।
५८-२ १२८ अतिशयस्य भोक्तृनिष्ठत्वमेव न तु भोग्यनिष्ठत्वमित्यस्य व्यवस्थापक
"संस्कारः पुंस एवेष्टः” इत्युदयनाचार्यपद्यं, तद्व्याख्यानञ्च
वर्द्धमानोपाध्यायस्योल्लिखितम् । १२९ लोकसिद्धकालाश्रयणे लोकसिद्धात्माश्रयणमपि चार्वाकस्य स्यादि
त्यभ्युपगमवादेनोक्तं, वस्तुतो लोकसिद्धाश्रयणं तस्य न संभवतीति विस्तरतः प्रतिपादितम् ।
___५९-२१ १३० लोकसिद्धानुमितिरूपज्ञानस्वीकारेऽप्यनुमितित्वं मानसत्वव्याप्यमे
वेत्यनुमानं प्रत्यक्षप्रमाणान्तर्भूतमेव न प्रमाणान्तरमिति चार्वाकमतस्यापाकरणम् , मानसरूपानुमितिज्ञाने व्याप्तिज्ञानस्याप्रयोजकतया व्यापकत्वेनागृहीतस्यापि पदार्थान्तरस्य यथाकथञ्चिदुपस्थितस्य भानापत्तिरिति विस्तरतः प्रतिपादितम् ।
६१-२२ १३१ एतद्विषये न्यायालोके यशोविजयोपाध्यायैर्या विवेचना. कृता " साप्युल्लिखिता।
६३-५ १३२ प्रत्येकावस्थायामपि भूतेषु चैतन्यं शक्तिरूपेणास्तीति चार्वाकम
तस्य खण्डनमुपसंहृतम् । १३३ अध्यक्षेण काठिन्याबोधरूपाणि भूतानि गृह्यन्ते, काठिन्याद्य___ स्वभावा च चेतना कथं भूतफलमित्युपदर्शकं त्रयश्चत्वारिंशत्तमपद्यं तद्व्याख्यानञ्च ।
६५-११ १३४ उत्पत्तेः पूर्व चेतना प्रत्येकं भूतेष्वसती सती च न सम्भवतीति
न भूतकार्यत्वं तस्या इत्युपदर्शकं चतुश्चत्वारिंशत्तमपद्यं तद्विवरणञ्च। ६६-२५ १३५ अण्वादावसदेव महत्त्वं घटादौ यथा भवति तथाऽसंहतावस्थायां