________________
१२
६८-२४
शास्त्रवार्तासमुच्चयस्य अङ्काः
विषयाः
पत्र-पट्टी भूतेष्वसती चेतना संहतावस्थायां भविष्यतीति चार्वाकपूर्वपक्षस्व. रूपं पञ्चचत्वारिंशत्तमपद्यं तद्विवरणञ्च ।
६७-१३ १३६ अण्वादिभ्यः समुत्पद्यमानं महत्त्वं तेषु सदेव, असतस्तस्योत्पादो
ऽतिप्रसङ्गान्न युक्त इत्युक्तप्रश्नोत्तररूपं षट्चत्वारिंशत्तमपद्यं तद्विवरणश्च ।
६७-२५ १३७ तत्त्वसङ्ख्याविलोपकं पञ्चमभूतोत्पत्तिप्रसङ्गलक्षणातिप्रसङ्गपरं सप्त
चत्वारिंशत्तमपद्यं तद्व्याख्यानञ्च । १३८ असत्त्वाविशेषेऽपि पञ्चमभूतं प्रति कस्यचित् कारणत्वाभावादेव
न तदुत्पत्त्यतिप्रसङ्ग इति प्रश्नप्रतिविधानम् । १३९ पञ्चमभूतस्य कारणाभावादसत्त्वमस्तीतिधीविषयत्वाभावादसत्त्व
मिति प्रश्नयोः क्रमोक्तयोः क्रमेण प्रतिविधाने। १४० सत एवोत्पादाभ्युपगमे 'असदकरणाद्' इत्यादीश्वरकृष्णकारि
कया साङ्ख्याभिमतसत्कार्यवादसाम्राज्यमापाद्य तस्येष्टापत्तित्वस्य
दोषोपदर्शनेन दूरीकरणमिति चार्वाकप्रश्नः पल्लवितः ।। ६९-१६ १४१ उक्तदिशैकान्तासत्कार्यवादस्यकान्तसत्कार्यवादस्य च दूषितत्वे
ऽपि स्याद्वाद्यभिमतः कथञ्चित्सदसत्कार्यवादो निर्दुष्ट इत्युक्तप्रश्नप्रतिविधानं परिष्कृत्य दर्शितम् ।
७०-४ १४२ एकान्तसत्कार्यवादे नैयायिकाद्युद्भाविताः पर्यनुयोगा एकान्तास
त्कार्यवादे साङ्ख्योद्भाविताश्च पर्यनुयोगाः फलवन्त एव, तत्संवा
दिनी "जे संतवायदोषे” इति सम्मतिगाथा तद्वृत्तिश्चोदृङ्किता। ७०-२४ १४३ अण्वादयो न पञ्चमभूतजननस्वभावा इति चार्वाकाभ्युपगमे प्रमाणं
न विद्यते, चार्वाकेष्टश्चाणुभ्यः स्थूलत्वोत्पादः सजननखभावत्वेना
प्युपपद्यते इत्युपदर्शकमष्टचत्वारिंशत्तमपद्यं तद्विवरणञ्च । १४४ उक्तदिशा सत्कार्यसिद्धौ पर्यायार्थिकनयानुसारिणः पर्यायद्वारैव
कार्यस्य पूर्वोत्तरकालयोः सत्त्वमादिशन्ति, द्रव्यार्थिकनयानुसारिणो द्रव्यद्वारैव कार्यस्य पूर्वोत्तरकालयोः सत्त्वमादिशन्ति, द्रव्यार्थिकनयानुसारिणो द्रव्यद्वारेणैवेत्यत्र संवादिनी “पञ्चुप्पन्नं भावं" इति सम्मतिगाथा तद्वृत्तिश्चोल्लिखिता।
७७-८
७५-२६