________________
विषयानुक्रमणिका
१३
अङ्काः
विषयाः
पत्र-पती १४५ मूर्त्ताणुसंघाताद् भिन्नं स्थूलत्वं न, किन्त्वणूनामेव स्थूलत्वभावः,
अणवश्च पूर्वमपि सन्त इति महत्त्वमपि पूर्व सदेवेति प्रतिपादकमेकोनपञ्चाशत्तमपद्यं तद्विवरणञ्च ।
७९-२० १४६ अत्र स्याद्वादप्रक्रिया यशोविजयोपाध्यायोपदर्शिता सोपस्कारोपदर्शिता।
___८०-१३ १४७ अत्राणूनामेकत्वादिपर्यायैरुत्पत्तिः, बहुत्वादिपर्यायैरनुत्पत्तिः, नैया
यिकाभिमतातिरिक्तावयविखण्डनञ्चान्येषामभिमतमुपपाद्य दर्शितम्। ८०-१४ १४८ अतिरिक्तावयव्यभावेऽपि संहतस्य परमाणोः क्वचिच्चाक्षुषं क्वचिन्न
चाक्षुषमित्यस्योपपादकं परतन्त्रानुसारिणां मतं दार्शतम्। ८१-१ १४९ अवयविद्रव्यवादिनैयायिकमते यथा द्रव्यस्य द्रव्यान्तरं प्रति
प्रतिबन्धकत्वं तथा परिणामवादिमतेऽपि द्रव्यस्थानीयस्य परिणामस्य परिणामान्तरं प्रति प्रतिबन्धकत्वं वाच्यमिति तन्त्वादिपरिणतानामणूनां तन्तुपरिणामसत्त्वे कथं पटपरिणाम इति प्रश्नप्रतिविधानम् ।
८१-२७ १५० अत्र द्रव्ये द्रव्यस्य न प्रतिबन्धकत्वं, द्वितन्तुकपटे सत्येव त्रित
न्तुकादिपटोत्पतिरित्यत्रासमवायिकारणनाशस्यैव द्रव्यनाशकत्वं, तन्तूनामेव विजातीयसंयोगविशेषात् त्रितन्तुकादिपटोत्पत्तिर्न तु पटतन्तुसंयोगादिति द्वितन्तुकपटनाशे सत्येव त्रितन्तुकपटोत्पत्तिरिति प्रश्नस्य प्रतिविधानम् ।
८१-२० १५१ तत्र विजातीयसंयोगस्य मानाभावान्न द्रव्यहेतुत्वं किन्तु परमा
णुगतातिशयस्यैवेति व्यवस्थाऽप्यनुलोमक्रमेण विलोमक्रमेण च दशतन्तुकादिपटोत्पत्तिरुपपादिता।
८२-२५ १५२ पूर्वावस्थानाशेनैवोत्तरावस्थाभ्युपगमेन तन्त्ववस्थानाशे सत्येव
पटावस्थेति तदानीं तन्तु प्रत्यक्षं न स्यादिति प्रश्नस्य प्रतिविधानम् । ८३-२५ १५३ तत्र प्रायोगिक-वैस्रसिकभेदेन विनाशस्य द्वैविध्य, तत्राद्यस्यैक
विधत्वं द्वितीयस्य द्विविधत्वमित्यादि चर्चितम् । १५४ पञ्चाशत्तमपद्यावतरणं, तत्र गुणजातीयस्य महत्त्वपरिमाणस्य
८४--१