________________
शास्त्रवार्तासमुच्चयस्य
८५-१४
अङ्काः
विषयाः
पत्र-पङ्की द्रव्येण परमाणुना सममभेदोन सम्भवति, बहुत्वसंख्यादितो जाय
मानस्य तस्यावयविनिष्ठत्वमेव नाणुनिष्ठत्वमित्यादि दर्शितम् । ८४-१७ १५५ अवयविकार्यस्य परमाणुपुञ्जेनैवोपपत्तेरवयविनि मानाभाव इति बौद्धाशङ्काया अपाकरणम् ।
८४-२८ १५६ आवृतत्वानावृतत्वरूपविरुद्धधर्माध्यासादेकोऽवयवी न सम्भवतीत्याशङ्काया निरासः।
८५-४ १५७ सकम्पत्व-निष्कम्पत्वरूपविरुद्धधर्माध्यासादेकोऽवयवी न सम्भ
वतीत्याशङ्कापाकरणम् । १५८ अणुभ्यः स्थूलत्वस्य भेदेऽनुपादानस्य तस्य सत्त्वं न भवेत् ,
उपादानाभावेऽपि तस्य सत्त्वाभ्युपगमे सर्वदा सर्वत्र तस्य सत्त्वं स्यादित्येतत्प्रतिपादकं पञ्चाशत्तमपद्यं तद्विवरणञ्च ।
८६-१५ १५९ महत्वलक्षणस्थूलत्वस्याणपादानकत्वाभावे ज्यणुकाधुपादानक
त्वात् सद्भावो भविष्यतीत्याशङ्कायाः प्रतिविधानम् । ८७-२ १६० तत्र पूर्वपक्षवाद्यभिमतं समवायसम्बन्धेन जन्यत्वावच्छिन्नं प्रति
तादात्म्यसम्बन्धेन द्रव्यं कारणमिति कार्यकारणभावमपाकृत्य तादात्म्यसम्बन्धेन जन्यत्वावच्छिन्नं प्रति तादात्म्यसम्बन्धेन द्रव्यं कारणमिति व्यवस्थाप्य महत्त्वस्य परमाणुद्रव्याभिन्नत्वं निष्टङ्कितम् ।
८७-१५ १६१ अतिरिक्तावयविनमपाकृत्यावृतत्वानावृतत्वाभ्यां नैकोऽवयवीत्यस्य
युक्तत्वमावेदितम् , एवं सकम्पत्व-निष्कम्पत्वाभ्यामवयविनो नैकत्वमिति वचनस्यापि युक्तत्वम् ।
८७-२० १६२ अवयविनोऽतिरिक्तत्वे तत्रापि गुरुत्वमन्यदन्यच्चावयवगुरुत्वमिति
द्विगुणं गुरुत्वकार्य नमनोन्नमनादिकं स्यादित्यतो नातिरिक्तावयवि. सम्भव इति दर्शितम् ।
८८-१३ १६३ एकपञ्चाशत्तमश्लोकावतरणं, तत्र द्रव्यरूपेणाणुषु स्थितस्यैव समु
दितावस्थायामुत्पत्तिमहत्त्वस्य यथा, तथा भूतेषु चैतन्यस्याप्यस्त्विति शङ्कितम् ।
८८-२८