________________
विषयानुक्रमणिका
१५ अङ्काः
विषयाः
पत्र-पती १६४ अविशेषेण घटपटादिरूपभूतसङ्घातेऽपि जीवच्छरीरात्मकभूतस
ङ्घात इव चैतन्यप्रसङ्गान्न भूतसङ्घातमात्रं चैतन्यमित्यावेदकमेक
पञ्चाशत्तमपद्यं तद्विवरणञ्च ।। १६५ घटादीनामपि व्यक्तचैतन्यप्रसङ्गस्येष्टत्वे प्रत्यक्षबाधितपुरुषाविशे
षप्रसङ्गस्योपदर्शकं द्विपञ्चाशत्तमपद्यं तद्व्याख्या च, तत्र मूलस्य पाठभेदे विचारणा कृता।
८९-१७ १६६ भिन्नखभावानि भूतानीति विलक्षणभूतसङ्घातेष्वेव चैतन्यमिति
चार्वाकप्रश्नप्रतिपादकं त्रिपञ्चाशत्तमपद्यं तद्व्याख्या च । ९१-१ १६७ उक्तप्रश्नस्यायुक्तत्वे खभावस्य भूतमात्रत्वे न विशेषः, विशेषणं
विना तुल्यानां विशिष्टता नैवेति हेतोरुपदर्शकं चतुष्पञ्चाशत्तमपद्यं तद्विवरणञ्च ।
९१-१२ १६८ विशेषणं विना विशिष्टता नेत्यस्य भावोपवर्णनमुपाध्यायस्योट्टतिम् ।
९१-२५ १६९ घटाद्यारम्भक-शरीराद्यारम्भाकभूतानां भूतमात्रस्वरूपभेदे भूते
नेत्येवं प्रमिते भूतभिन्न आयाति, भेदकस्यान्यस्य भावे तु स एवात्मेत्युपदर्शकं पञ्चपञ्चाशत्तमपद्यं तद्विवरणञ्च ।
९२-१२ १७० शरीरस्य सात्मकत्वमेव भेदकं न किन्त्वन्यदपीति नात्मसिद्धिरित्याद्याशङ्कानां निराकरणम् ।
९३-२ १-७१ सात्मकत्वस्य घटादितः शरीरस्य भेदकत्वेऽपि सात्मकत्वविशिष्ट
शरीरस्यैव चैतन्योपादानत्वमित्याशङ्काया अपाकरणम् । ९३-१७ १७२ प्रकृतपद्यतात्पर्यमुपवर्णितं न्यायमतमवलम्ब्येति । ९३-२६ १७३ हवि-गुंड-कणिक्कादिजानां स्वाद्यकानां यथा स्वभावभेदस्तथा भूत
सङ्घातजानामपि शरीराणां घटादिभ्य इति शङ्कापरं षट्पञ्चाशत्तमपद्यं तद्विवरणञ्च ।
९४-११ १७४ खाद्यकानां व्यक्तिमात्रत एव स्वभावभेदो न तु कार्यभेदात् ,
शरीराणां च न तथेत्युत्तरपरं सप्तपञ्चाशत्तमपद्यं तद्वयाख्या च। ९४-२४ १७५ अत्रोपाध्यायानामभिप्रायवर्णनमुल्लिखितम् ।
९५-६