SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १६ शास्त्रवार्तासमुच्चयस्य विषयाः अङ्काः पत्र-पती १७६ खाद्यकानां व्यक्त्यात्ममात्रत्वे सति यथा संस्थानपरिमाणादिना भिन्नखभावता, तथा भूतकार्याणां देहघटादीनां चेतनत्वाचेतनत्वरूपभिन्नवभावता कथं नेति प्रश्नपरमष्टपञ्चाशतमपद्यं तद्विवरणञ्च । ९५-११ १७७ शरीरस्य भूतमात्रत्वे कर्त-देश-कालादृष्टभेदाद्ययोगात् परमन्तव्यं न युक्तमित्युत्तरपरमेकोनषष्टितमपद्यं तद्विवरणञ्च । १७८ उक्तार्थस्पष्टप्रतिपत्तिकरं षष्टितमपद्यं तद्विवरणञ्च । ९६-१५ १७९ एको भूतसङ्घातो देहादिरूपोऽन्यो घटादिरूप इति विभागो भूता तिरिक्तनिमित्ताभावे चार्वाकस्य न युक्त इत्येतत्परमेकषष्टितमपद्यं तद्विवरणञ्च । ९७-३ १८० ग्रावादीनां भूतजत्वेऽपि यथा घटादिभ्यो विलक्षणता लोकसिद्धा, तथा शरीरस्यापि सा तथेति चार्वाकाशङ्का, तत्प्रतिविधानपरं द्विषष्टितमपद्यं तद्विवरणञ्च । ९७-१७ १८१ ग्रावादीनां वैचित्र्यमन्वयव्यतिरेकाभ्यामदृष्टादिसामग्रीतो न भूत मात्रादित्यावेदकं त्रिषष्टितमपद्यं तद्विवरणञ्च । १८२ तत्त्वपरीक्षणे अव्युत्पन्नलोकमात्राश्रितो मार्गः परीक्षकैरस्माभिर्न विचार्यते किन्तु ग्रावादिविचित्रतारूपः प्रत्यक्षप्रमितोऽर्थः कुत्र युज्यते कुत्र नेति, त्वन्मते तु न युज्यते इत्यावेदकं चतुःषष्टितमपद्यं तद्विवरणञ्च । ९८-१९ १८३ नव्यनास्तिकमतमुत्थाप्य तत्समाधानपरतया पञ्चषष्टितमपद्यं यथाऽवतारितमुपाध्यायैस्तथा तत् सोपस्कारमुपदर्शितम् । तत्र न्यायमते विभावात्मनि ज्ञानं गुणः, तच्चाव्याप्यवृत्ति तत्राव च्छेदकं शरीरमित्युपपादितम् । १८४ अत्रैव समवायेन ज्ञानं प्रति तादात्म्येनात्मनः कारणत्वमेकं, द्वितीयं चावच्छेदकतया ज्ञान प्रति तादात्म्येन शरीरस्येति तदपेक्षया लाघवात् समवायेन ज्ञानं प्रति तादात्म्येन शरीरं कारणमिति शरीरे व्याप्यवृत्त्येव ज्ञानमिति भावितम् । ९९-१६ ९८-६
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy