________________
१६
शास्त्रवार्तासमुच्चयस्य
विषयाः
अङ्काः
पत्र-पती १७६ खाद्यकानां व्यक्त्यात्ममात्रत्वे सति यथा संस्थानपरिमाणादिना
भिन्नखभावता, तथा भूतकार्याणां देहघटादीनां चेतनत्वाचेतनत्वरूपभिन्नवभावता कथं नेति प्रश्नपरमष्टपञ्चाशतमपद्यं तद्विवरणञ्च ।
९५-११ १७७ शरीरस्य भूतमात्रत्वे कर्त-देश-कालादृष्टभेदाद्ययोगात् परमन्तव्यं
न युक्तमित्युत्तरपरमेकोनषष्टितमपद्यं तद्विवरणञ्च । १७८ उक्तार्थस्पष्टप्रतिपत्तिकरं षष्टितमपद्यं तद्विवरणञ्च ।
९६-१५ १७९ एको भूतसङ्घातो देहादिरूपोऽन्यो घटादिरूप इति विभागो भूता
तिरिक्तनिमित्ताभावे चार्वाकस्य न युक्त इत्येतत्परमेकषष्टितमपद्यं तद्विवरणञ्च ।
९७-३ १८० ग्रावादीनां भूतजत्वेऽपि यथा घटादिभ्यो विलक्षणता लोकसिद्धा,
तथा शरीरस्यापि सा तथेति चार्वाकाशङ्का, तत्प्रतिविधानपरं द्विषष्टितमपद्यं तद्विवरणञ्च ।
९७-१७ १८१ ग्रावादीनां वैचित्र्यमन्वयव्यतिरेकाभ्यामदृष्टादिसामग्रीतो न भूत
मात्रादित्यावेदकं त्रिषष्टितमपद्यं तद्विवरणञ्च । १८२ तत्त्वपरीक्षणे अव्युत्पन्नलोकमात्राश्रितो मार्गः परीक्षकैरस्माभिर्न
विचार्यते किन्तु ग्रावादिविचित्रतारूपः प्रत्यक्षप्रमितोऽर्थः कुत्र युज्यते कुत्र नेति, त्वन्मते तु न युज्यते इत्यावेदकं चतुःषष्टितमपद्यं तद्विवरणञ्च ।
९८-१९ १८३ नव्यनास्तिकमतमुत्थाप्य तत्समाधानपरतया पञ्चषष्टितमपद्यं
यथाऽवतारितमुपाध्यायैस्तथा तत् सोपस्कारमुपदर्शितम् । तत्र न्यायमते विभावात्मनि ज्ञानं गुणः, तच्चाव्याप्यवृत्ति तत्राव
च्छेदकं शरीरमित्युपपादितम् । १८४ अत्रैव समवायेन ज्ञानं प्रति तादात्म्येनात्मनः कारणत्वमेकं,
द्वितीयं चावच्छेदकतया ज्ञान प्रति तादात्म्येन शरीरस्येति तदपेक्षया लाघवात् समवायेन ज्ञानं प्रति तादात्म्येन शरीरं कारणमिति शरीरे व्याप्यवृत्त्येव ज्ञानमिति भावितम् ।
९९-१६
९८-६