SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका १७ अङ्काः विषयाः पत्र-पती १८५ तत्र शरीरवृत्तितयाऽऽत्मत्वजातरुपगमे सार्यदोषाशङ्कायास्तद. .. ___ दोषत्वाभ्युपगमेन निरासो विहितः । ९९-२० १८६ शरीरस्य पञ्चभौतिकत्व-चातुभौतिकत्वादिकमपाकृत्य प्रतिनियतेकभौतिकत्वं व्यवस्थाप्य तत्र तस्यान्तर्भावो दर्शितः । ९९-२७ १८७ ज्ञानस्य शरीरगुणत्वे परशरीरगतस्य तस्य चाक्षुषापत्तिरित्याशङ्काया निरसनम् । १००-१७ १८८ अन्यानुभूतस्यान्येनास्मरणात् सामानाधिकरण्य प्रत्यासत्त्याऽनुभ वस्मरणयोः कार्यकारणभाव इत्युपचयापचयाभ्यां विभिद्यमानस्य शरीरस्य चैतन्येऽन्यशरीरानुभूतस्यान्येन शरीरेण स्मरणं न स्यादित्याशङ्कायाः प्रतिविधानम् । १००-२४ १८९ अत्रैव कारणगुणक्रमेण कार्ये गुणसङ्क्रम उपपादितः । . १०१-३ १९. शरीरस्यात्मत्वे परात्मप्रत्यक्षापत्तिशङ्काया अपाकरणम् । १०१-११ १९१ शरीरस्यात्मत्वे तत्प्रत्यक्षे संयुक्तसमवाय एव संनिकर्ष इति संयो. गस्य सन्निकर्षत्वं न कल्प्यते इति लाघवं, परमते त्वात्मप्रत्यक्षा नुरोधेन संयोगः कल्पनीय इति गौरवमिति दर्शितम् ।। १०१-२० १९२ परमते आत्मनो नोद्भूतरूपमिति आत्मेतरद्रव्यवृत्तिविषयतासम्ब. न्धेन प्रत्यक्षं प्रति समवायेनोद्भूतरूपं कारणम् , अस्मिन् मते च कार्यतावच्छेदकसम्बन्धे आत्मेतरत्वप्रवेशो नेति लाघवमिति चार्वाकाशङ्कानिगमनम् । १०२-११ १९३ देहधर्मत्व-देहकार्यत्वतो मृतदेहेऽपि चेतन्यमुपलभ्येत, अन्यथा देहधर्मत्व-देहकार्यत्वे चैतन्यस्य न स्यातामित्युक्तशङ्कोत्तरपरं पञ्चषष्टितमपद्यं तद्विवरणञ्च । १०२-१७ १९४ यद् यद्धमत्वत्कार्यभूतं न तत् तद्भावे न भवतीति नियमे मृतदेहे प्रत्यक्षेण प्रतीयमानैर्लावण्यादिभिर्व्यभिचारो नेत्युपदर्शकं षट्षष्टितमपद्यं तद्विवरणञ्च । १०३-१० १९५ सप्तषष्टितमपद्यावतरणं, तत्र चार्वाकाशङ्का, तस्यां मृतदेहे रूप मात्रं न लावण्यं, तेन पाकजरूपादिना च व्यभिचारादुक्तनियमासिद्धिः। १०३-२१ २ शा० अ०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy