________________
शास्त्रवार्तासमुच्चयस्य
अङ्काः
विषयाः
१९६ अत्र वैशेषिकाशङ्का, तत्रापक्कघटनाशादुत्पन्ने पक्कघटे कारणगुणेनैव कार्ये गुणोत्पत्तिः, पिलूपाकवादिवैशेषिकमते परमाणुष्वेव पाकः, तदाशयो विश्वनाथावेदितश्च तद्वयाख्यानं दिनकरस्येति । १९७ उक्तवैशेषिकाशङ्कानिराकरणे परमाणुपाकजरूपादिना व्यभिचारो दर्शितः, अवयविपाकवादिनैयायिकाशय प्रकटनं विश्वनाथस्य द्विवरणं दिनकरस्यावेदितम् ।
१९८ परमाणुपर्यन्तावयविनाशाभ्युपगमो वैशेषिकस्यायुक्त इत्युपाध्यायोक्तिप्रदर्शनम् ।
१८
,
पत्र- पङ्की
१०३ - २३
१०४-२२
१९९ मृतदेहे लावण्यस्यासद्भावे न तस्यादेहमात्रहेतुकत्वं किन्तु देहातिरिक्त आत्मैव हेतुरित्यात्मव्यवस्थितिरित्युत्तरपरं सप्तषष्टितमपद्य तद्विवरणञ्च ।
२०० मृतदेहे चैतन्याभावे प्राणाभाव एव प्रयोजको नात्माभाव इत्यत्र विनिगमकप्रमाणाभावाच्चैतन्याभावप्रयोजकीभूताभावप्रतियोगित
१०५-२२
१०५-२६
यांऽऽत्मनः सिद्धिरिति प्रतिपादकमष्टषष्टितमपद्यं तद्विवरणञ्च । १०६ - २८ २०१ प्राणादिसत्त्वे चैतन्यसत्त्वं तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यां प्राणादेश्चैतन्यं प्रति कारणत्वमिति न, नलिकादिना मृतदेहे प्राणादिसम्पादनेऽपि चैतन्यासिद्धेः, स वायुर्न प्राण इति न युक्तमित्येतत्प्रतिपादकमेकोनसप्ततितमपद्यं तद्विवरणञ्च ।
१०७-२३
२०२ वायुत्वस्य तत्र नलिकादिना गते प्राणे सिद्धेः प्राणलक्षणं तत्रसमस्ति, अथापि स न प्राण इत्यत्र मानं न, तत्र चार्वाकप्रश्नः, चैतन्योत्पत्तिरेव प्राणे मानमिति प्रतिपादकं सप्ततितमपद्यं तद्वि
वरणञ्च ।
१०८-१४
२०३ न-तत्र हेतुः - चेतन्योत्पत्तावेव प्राणादिप्रयोज्यत्वसन्देहात्, जैनस्य तत्रात्मप्रयोज्यत्वे केन न सन्देहः ? चैतन्यस्यात्मस्वरूपभावेन, चैतन्यस्य प्राणधर्मत्वाभावः कथं नु इति चार्वाक पृच्छेत्येतत्प्रतिपादकमैकसप्ततितमपद्यं तद्विवरणञ्च ।
२०४ अत्र चतुष्कोटिकसंदेहो दर्शितः, आत्मप्रयोज्यत्वसन्देहो विशेष
१०९ - ५