SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयस्य अङ्काः विषयाः १९६ अत्र वैशेषिकाशङ्का, तत्रापक्कघटनाशादुत्पन्ने पक्कघटे कारणगुणेनैव कार्ये गुणोत्पत्तिः, पिलूपाकवादिवैशेषिकमते परमाणुष्वेव पाकः, तदाशयो विश्वनाथावेदितश्च तद्वयाख्यानं दिनकरस्येति । १९७ उक्तवैशेषिकाशङ्कानिराकरणे परमाणुपाकजरूपादिना व्यभिचारो दर्शितः, अवयविपाकवादिनैयायिकाशय प्रकटनं विश्वनाथस्य द्विवरणं दिनकरस्यावेदितम् । १९८ परमाणुपर्यन्तावयविनाशाभ्युपगमो वैशेषिकस्यायुक्त इत्युपाध्यायोक्तिप्रदर्शनम् । १८ , पत्र- पङ्की १०३ - २३ १०४-२२ १९९ मृतदेहे लावण्यस्यासद्भावे न तस्यादेहमात्रहेतुकत्वं किन्तु देहातिरिक्त आत्मैव हेतुरित्यात्मव्यवस्थितिरित्युत्तरपरं सप्तषष्टितमपद्य तद्विवरणञ्च । २०० मृतदेहे चैतन्याभावे प्राणाभाव एव प्रयोजको नात्माभाव इत्यत्र विनिगमकप्रमाणाभावाच्चैतन्याभावप्रयोजकीभूताभावप्रतियोगित १०५-२२ १०५-२६ यांऽऽत्मनः सिद्धिरिति प्रतिपादकमष्टषष्टितमपद्यं तद्विवरणञ्च । १०६ - २८ २०१ प्राणादिसत्त्वे चैतन्यसत्त्वं तदभावे तदभाव इत्यन्वयव्यतिरेकाभ्यां प्राणादेश्चैतन्यं प्रति कारणत्वमिति न, नलिकादिना मृतदेहे प्राणादिसम्पादनेऽपि चैतन्यासिद्धेः, स वायुर्न प्राण इति न युक्तमित्येतत्प्रतिपादकमेकोनसप्ततितमपद्यं तद्विवरणञ्च । १०७-२३ २०२ वायुत्वस्य तत्र नलिकादिना गते प्राणे सिद्धेः प्राणलक्षणं तत्रसमस्ति, अथापि स न प्राण इत्यत्र मानं न, तत्र चार्वाकप्रश्नः, चैतन्योत्पत्तिरेव प्राणे मानमिति प्रतिपादकं सप्ततितमपद्यं तद्वि वरणञ्च । १०८-१४ २०३ न-तत्र हेतुः - चेतन्योत्पत्तावेव प्राणादिप्रयोज्यत्वसन्देहात्, जैनस्य तत्रात्मप्रयोज्यत्वे केन न सन्देहः ? चैतन्यस्यात्मस्वरूपभावेन, चैतन्यस्य प्राणधर्मत्वाभावः कथं नु इति चार्वाक पृच्छेत्येतत्प्रतिपादकमैकसप्ततितमपद्यं तद्विवरणञ्च । २०४ अत्र चतुष्कोटिकसंदेहो दर्शितः, आत्मप्रयोज्यत्वसन्देहो विशेष १०९ - ५
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy