________________
अङ्काः
विषयानुक्रमणिका
१९ विषयाः
पत्र-पती दर्शनजन्ये आत्मप्रयोज्यत्वनिश्चये न प्रतिबन्धकः, अत एव
हरिभद्रसूरिभिः प्राणादिकार्यत्वेन सन्देहादिति व्याख्यातमिति । १०९-७ २०५ प्राणस्य चैतन्यं प्रत्युपादानकारणत्वाभावेऽपि निमित्तकारणत्व
मिति तन्नाशान्मृतदेहे चैतन्यनाशः, नैतावतोपादानकारणतयाऽतिरिक्तात्मसिद्धिः, शरीरस्यैवोपादानकारणत्वादिति नास्तिकप्रश्नः, तत्प्रतिविधानञ्च ।
११०-२ २०६ विजातीयमनस्संयोगनाशस्य ज्ञानादिनाशकारणत्वं पराभिप्रेतमपा
कृत्यादृष्टनाशस्य तत्त्वं व्यवस्थापितम् , विचारान्तरञ्चोपनिबद्धम् । ११०-१५ २०७ प्राणधर्मविशेषादितोऽहन्त्वस्य सामानाधिकरण्येनाप्रतीतेरात्मधर्म
विशेषादितोऽहन्त्वस्य समानाधिकरण्येन प्रतीतेश्चैतन्यमात्मधर्म एव, भूतधर्मत्वेऽपि मातृशरीरचैतन्योपादानकं सुतचैतन्यं भवि
व्यतीत्यस्य सदुष्टत्वमित्यावेदकं द्विसप्ततितमपद्यं तद्विवरणञ्च । १११-२५ २०८ तत्र मातृचैतन्यस्य सुतचैतन्यं प्रति कारणत्वे दोषस्योद्भावनम् । ११२-१९ २०९ ज्ञानं प्रति ज्ञानसामान्यस्य हेतुत्वे मानाभाव इत्याशङ्काया अपाकरणम् ।
११३-४ २१० मातृचैतन्यस्योपादानत्वे संखेदजादिषु मात्रभावाचैतन्यं न स्या
दिति दोषः, प्रदीपनिदर्शनं तु निमित्तत्वान्न बाधकमित्युपदर्शकं त्रिसप्ततितमपद्यं तद्विवरणञ्च ।
११३-११ २११ उक्तप्रकारेण सुतचैतन्योपादानं मातृचैतन्यं न युक्तं तदन्योपा
दानकत्वे तु अन्य आत्मा स्यादित्युपदर्शकं चतुःसप्ततितमपद्यं तद्विवरणञ्च ।
११४-२ २१२ शरीरविकार-वृद्धिभ्यां चैतन्यविकारवृद्धिभावतः शरीरमुपादान
मित्याशङ्कानिराकरणं तथेन्द्रियाण्येवात्मेत्याशङ्काया निरासश्च । ११४-८ २१३ कार्यरूपतया भवनखभावं वस्तु हेतुमन्तरेण नोत्पद्यते, नाप्ये
कान्ताद्विनश्यतीत्यत्र व्यासवचनं प्रमाणमित्युपदर्शकं पञ्चसप्ततितमपद्यं तद्विवरणञ्च ।
११५-३ २१४ उत्पाद-व्यययोर्द्रव्यात् कथञ्चिद्वयतिरिक्तत्वे "तिण्णि वि उप्पा