SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २० अङ्काः शास्त्रवार्तासमुच्चयस्य विषयाः याई” इति सम्मतिगाथा प्रमाणं तद्विशिष्टाधिगतये न्यायविशारदीयै तद्याख्योल्लिखिता । , ११५-१७ २१५ तत्रैव प्रसङ्गात् " दव्वंतरसंजोगाहि" इति सम्मतिगाथाद्वयमुप निबद्धम् । २१६ “नासतो विद्यते भावो” इति व्यासवचनमुल्लिखितं वेदान्तदर्शनोपष्टम्भकं तद्वयाख्यानं च शङ्कराचार्यस्योपनिबद्धम् । २१७ उक्तव्यासवचनस्य मधुसूदन सरस्वतीव्याख्याप्युल्लिखिता । २१८ उक्तव्याख्यानद्वयं कदाग्रहविजृम्भितमिति समदृष्टिभिर्नादेयमतो यथाश्रुतशब्दानुसार्य क्लिष्टव्याख्यानमुपदर्शितम् । २१९ अभावो भावो न भवति, भावोऽभावो न भवति, दीप सन्ततिलये यत् तमो भवति स भाव एवेत्युपदर्शकं सप्तसप्ततितमपद्यं तद्विवरणञ्च । पत्र- पङ्की ११६–१८ ११७-६ ११८-११ १२१– १ २२० अत्र तमसो द्रव्यत्वव्यवस्थापकमुपाध्यायवचन कदम्बकं सोप - स्कारमुपदर्शितम् । १२१-१३ १२१-२७ २२१ निमित्तभेदसंसर्गेणोद्भूतानुद्भूते भवत इत्यत्र संवादकं “निमित्तभेदसंसर्गात्” इत्युदयनपद्यं तद्वयाख्यानं च वर्द्धमानकृतं दर्शितम् । १२३–४ २२२ त्रसरेणावुद्भूतरूपवदुद्भूतस्पर्शाभ्युपगमे तत्स्पर्शस्य स्पार्शनप्रसङ्ग इत्यादि चर्चितम् । १२३-१८ २२३ अत्र रत्नप्रभाचार्यमतमुपदर्शितम् । १२४-७ २२४ तमसो नीलरूपवत्त्वे पृथिवीत्वं स्यादित्याशङ्काया अपाकरणम् । १२४-१० २२५ तमसो जन्यद्रव्यत्वे स्पर्शवदवयवारभ्यत्वं स्यादित्याशङ्काया निराकरणम् । २२६ तमसो द्रव्यत्वे आलोकनिरपेक्षचक्षुरिन्द्रियप्रत्यक्षविषयत्वं न स्यात्, द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति समवायसम्बन्धेनालोकसंयोगस्य हेतुत्वादिति प्रश्नः । १२६-२२ २२७ उक्तप्रश्नप्रतिविधानम्, तत्र घूकादिचाक्षुषप्रत्यक्षाञ्जनादिसंस्कृतचाक्षुषप्रत्यक्षादिभिर्व्यभिचारेणालोकसंयोगस्य चाक्षुषम्प्रत्यकारणत्वं व्यवस्थापितम् । १२५-५ १२८-१७
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy