________________
२०
अङ्काः
शास्त्रवार्तासमुच्चयस्य
विषयाः
याई” इति सम्मतिगाथा प्रमाणं तद्विशिष्टाधिगतये न्यायविशारदीयै तद्याख्योल्लिखिता ।
,
११५-१७
२१५ तत्रैव प्रसङ्गात् " दव्वंतरसंजोगाहि" इति सम्मतिगाथाद्वयमुप
निबद्धम् ।
२१६ “नासतो विद्यते भावो” इति व्यासवचनमुल्लिखितं वेदान्तदर्शनोपष्टम्भकं तद्वयाख्यानं च शङ्कराचार्यस्योपनिबद्धम् । २१७ उक्तव्यासवचनस्य मधुसूदन सरस्वतीव्याख्याप्युल्लिखिता । २१८ उक्तव्याख्यानद्वयं कदाग्रहविजृम्भितमिति समदृष्टिभिर्नादेयमतो यथाश्रुतशब्दानुसार्य क्लिष्टव्याख्यानमुपदर्शितम् ।
२१९ अभावो भावो न भवति, भावोऽभावो न भवति, दीप सन्ततिलये यत् तमो भवति स भाव एवेत्युपदर्शकं सप्तसप्ततितमपद्यं तद्विवरणञ्च ।
पत्र- पङ्की
११६–१८
११७-६
११८-११
१२१– १
२२० अत्र तमसो द्रव्यत्वव्यवस्थापकमुपाध्यायवचन कदम्बकं सोप - स्कारमुपदर्शितम् ।
१२१-१३
१२१-२७
२२१ निमित्तभेदसंसर्गेणोद्भूतानुद्भूते भवत इत्यत्र संवादकं “निमित्तभेदसंसर्गात्” इत्युदयनपद्यं तद्वयाख्यानं च वर्द्धमानकृतं दर्शितम् । १२३–४ २२२ त्रसरेणावुद्भूतरूपवदुद्भूतस्पर्शाभ्युपगमे तत्स्पर्शस्य स्पार्शनप्रसङ्ग
इत्यादि चर्चितम् ।
१२३-१८
२२३ अत्र रत्नप्रभाचार्यमतमुपदर्शितम् ।
१२४-७
२२४ तमसो नीलरूपवत्त्वे पृथिवीत्वं स्यादित्याशङ्काया अपाकरणम् । १२४-१० २२५ तमसो जन्यद्रव्यत्वे स्पर्शवदवयवारभ्यत्वं स्यादित्याशङ्काया निराकरणम् ।
२२६ तमसो द्रव्यत्वे आलोकनिरपेक्षचक्षुरिन्द्रियप्रत्यक्षविषयत्वं न स्यात्, द्रव्यवृत्तिलौकिकविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति समवायसम्बन्धेनालोकसंयोगस्य हेतुत्वादिति प्रश्नः । १२६-२२ २२७ उक्तप्रश्नप्रतिविधानम्, तत्र घूकादिचाक्षुषप्रत्यक्षाञ्जनादिसंस्कृतचाक्षुषप्रत्यक्षादिभिर्व्यभिचारेणालोकसंयोगस्य चाक्षुषम्प्रत्यकारणत्वं व्यवस्थापितम् ।
१२५-५
१२८-१७