SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयाः पत्र-पती २२८ तमस आलोकाभावरूपत्वे आलोकं विना तमसो ज्ञानं यद् भवति तन्न स्यात् , अभावज्ञाने प्रतियोगितावच्छेदकविशिष्ट प्रतियोगि ज्ञानस्य हेतुत्वात् , अत्रोदयनानुयायिमतमाशय प्रतिक्षिप्तम् । १२९-१९ २२९ अभावज्ञानसामान्य प्रति विशिष्याभावज्ञानं प्रति वा प्रतियोगि तावच्छेदकविशिष्टप्रतियोगिज्ञानस्य न कारणत्वं, किन्तु विशिष्टवैशिष्ट्यावगाहिप्रत्यक्ष प्रति विशेषणतावच्छेदकप्रकारकनिश्चयस्य कारणत्वमिति तमसोऽभावरूपत्वेऽपि प्रतियोग्यविशेषिततज्ज्ञानं प्रतियोगिज्ञानं विनाऽपि भविष्यतीति प्रश्नः, तदपाकरणञ्च । १२९-२५ २३० तत्र प्रतियोगिज्ञानं विना न इत्याकारकप्रत्यक्षस्यापादनं, तत्र प्रश्नप्रतिविधानपरम्परया विचारः पल्लवितः । - १३०-२१ २३१ येन केनापि प्रकारेण घटाभावज्ञाने घटज्ञानस्य कारणत्वे तमस्त्वं यद्यलोकाभावत्वरूपं स्यात् तदा तमस्त्वप्रकारकं तमःप्रत्यक्षमा. लोकज्ञानं विनैव भवेदित्यापादनं सुव्यवस्थितम् । १३६-२७ २३२ न इत्याकारकप्रत्यक्षापत्त्यादेः प्रकारान्तराश्रयणेन वारणेऽपि तमस्त्वस्य तेजोभावरूपत्वेन तद्रूपेण तमःप्रत्यक्षे उक्तनियमादप्यालोकत्वप्रकारकज्ञानस्यापेक्षितत्वादालोकज्ञानं विना तन्न स्यादिति सुदृढनिरूढम् । १३७-५ २३३ आलोकप्रतियोगिकाभावभावमात्रादेस्तमोव्यवहारविषयत्वमपाकृतम् । १३९-६ २३४ निरुक्तालोकाभावघटकपदार्थानामप्रतिसन्धानेऽपि प्रतिसन्धीयमा नस्य तमस्त्वस्य घटत्वादिवजातिरूपत्वे तदाश्रयस्य तमसो द्रव्यरूपत्वमेव युक्तमिति । १४०-१ २३५ अभावे उत्कर्षापकर्षों न भवतः, तमसि तु तौ प्रतीयेते, तद्वलाद न्धतमसादिव्यवहार उपजायत इति तमसो भावत्वमेव युक्तमिति। १४०-१३ २३६ आलोकापसारणागमनाभ्यामुत्पादविनाशप्रतीतेरभावे तदसम्भ वात् तमसो भावत्वमेव युक्तम् , आलोकसंसर्गाभावसमुदाय एवान्धकार इत्यादिशशधरशर्मवचनस्य युक्तत्वनिराकरणञ्च । १४१-२०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy