________________
२२
अवाः
शास्त्रवार्तासमुच्चयस्य विषयाः
पत्र-पत्री २३७ तमसोऽभावरूपत्वे तत्रेदं नीलमित्यादिप्रतीतीनां भ्रमत्वादिकल्प___नाप्रयुक्तगौरवमुपदर्शितम् ।
१४३-२१ २३८ तमसो द्रव्यत्वे प्रौढालोकमध्ये सर्वतो घनतरावरणे तमो न स्यादित्यादिवर्धमानविचारस्यायुक्तत्वं व्यवस्थापितम् ।
१४४-१ २३९ तमश्चलति छाया गच्छतीत्यादिप्रतीतितो गुणवत्त्वक्रियावत्त्वादि
द्रव्यसाधात् तमो द्रव्यमेव, अत्र "तमः खलु चलं नीलम्" इति पद्यसंवादो दर्शितः।
१४४-११ । २४० तमसो द्रव्यत्वसाधकमनुमानं रत्नप्रभसूरीणां दर्शितम् । १४४-२६ २४१ तमस आलोकाभावरूपत्वे नात्रालोकः किन्तून्धकार इति व्यव
हारो न स्यात् , नात्रालोक इत्येतावतैवान्धकाराधिगतेरिति । १४५-१ २४२ अपकृष्टालोकसत्त्वेऽप्यन्धकारव्यवहारो भवति स न स्यात् ,
आलोकाभावरूपस्यान्धकारस्य तत्राभावादित्यादि दर्शितम् । १४५-७ २४३ 'तेजःप्रतियोगिकाभावेनैव तमोव्यवहारस्तत्र तत्तत्तजोज्ञानं प्रति
बन्धकम्' इति शेषानन्तवचनं साभिप्रायकमुपदर्यानादरणीयतया व्यवस्थापितम् ।।
१४५-२६ २४४ तेजोज्ञानाभाव एव तम इति प्रभाकरमतमपाकृतम् । १४६-८ २४५ आरोपितं नीलं रूपं तम इति कन्दलीकारमतं व्युदस्तम्। १४६-२० २४६ नीलारोपविशिष्टस्तेजस्संसर्गाभावस्तम इति शिवादित्यमतस्योन्मूलनम्।
१४७-१३ २४७ एकान्तवादिनस्तमसि अभावत्वभ्रमलक्षणं विषमुद्वमन्तु, स्वीकुर्वन्तु
सर्व वस्तूत्पादव्ययध्रौव्यात्मकत्रिलक्षणसत्त्वशालीति निगमितम् । १४७-२० २४८ उक्तप्रकारेण चैतन्यवानात्मा त्रिकालवृत्तित्वात् सिद्धः, युक्तिमा
र्गानुगैः परलोकगामी विज्ञेय इत्यात्मसिद्धयुपसंहरणपरमष्टसप्ततितमपद्यं तद्विवरणञ्च ।
१४७-२५ २४९ अत्र यशोविजयोपाध्यायव्याख्यानं तत्रानुगतकार्मणशरीरसिद्ध्या परलोकित्वसिद्धिरुपदर्शिता।
__१४८-६ २५० सत आत्मनो घटस्येव किं न दर्शनमिति चार्वाकप्रश्नस्याहंप्रत्यय