________________
विषयानुक्रमणिका -
विषयाः
वेदनादस्त्यैवात्मनो दर्शनमित्युत्तर प्रतिपादकमे कोनाशीतितमपद्यं
तद्विवरणञ्च ।
२५१ 'तत्रात्मा तावत् प्रत्यक्षतो न गृह्यते' इति न्यायभाष्यमतस्यापा
करणम् ।
अङ्काः
२३
पत्र-पङ्की
१४८-१३
१४८-२५
२५२ अनुपलब्धिमात्रस्याभावसाधकत्वाभ्युपगमे चार्वाकस्य दोष उपदर्शितस्तदुद्धार प्रकारश्चात्मन्यपि समानः ।
१४९-२२
२५३ आत्मनोऽनुपलब्धिमात्रेण नाभावसिद्धिरित्यत्र चार्वाकमतप्रदर्शनपुरस्सरं तत्खण्डनप्रवणोदयनाचार्यग्रन्थ उल्लिखितः । २५४ अत्र वर्द्धमानोपाध्यायस्य कतिपयपङ्क्तिव्याख्यानमुट्टङ्कितम् । १५०-१५ २५५ आत्नप्रत्यक्षस्याहं प्रत्ययस्य भ्रान्तत्व प्रश्नतत्प्रतिविधानपरमशीतितमपद्यं तद्विवरणञ्च ।
२५६ अहंप्रत्यक्षवच्चक्षुरादिजन्य घटादिप्रत्यक्षस्यापि प्रामाण्यं त्याज्यं, तत्रापि द्विचन्द्रादिचाक्षुषस्य भ्रमत्वात्, प्रत्यक्षाभासं चन्द्रादिप्रत्यक्षं प्रमाप्रत्यक्षतोऽन्यन्न साध्विति पराभिप्रायावेदकमेकाशीतितमपद्यं तद्विवरणञ्च । २५७ अहंप्रत्यक्षेऽपि सर्वं समानमिति गुरुरहमिति प्रत्ययो भ्रान्तः, अहं जानामीत्यादिप्रत्ययस्तु मुख्यः सत्य इत्युत्तरावेदकं द्व्यशीतितमपद्यं तद्विवरणञ्च ।
२५८ गुर्वीं मे तनुरिति भेदप्रत्ययदर्शनेऽहं गुरुरिति प्रत्ययस्य भ्रान्तत्वं, भेदप्रत्ययादर्शनेनाहं ज्ञानामीत्यादिप्रत्ययस्य न भ्रान्तत्वमित्यावे - दकं त्र्यशीतितमपद्यं तद्विवरणञ्च ।
२५९ ‘सा युक्ता नेतरस्य तु' इति तुरीयचरणैदम्पर्यमुपाध्यायप्रकटितमुल्लिखितम् ।
२६० चतुरशीतितमपद्यावतरणम्, तत्राहम्प्रत्ययस्येन्द्रियत्वेनेन्द्रियजन्यत्वाभावात् प्रत्यक्षत्वमपाकृत्य तद्विषयत्वेनात्मनः प्रत्यक्षत्वमपाकृतम् ।
२६१ स्वातिरिक्तज्ञानं विनाप्यपरोक्षत्वेन प्रतिभासनात् प्रत्यक्ष आत्मेत्यस्य खण्डनं विस्तरतः ।
१४९-८८
१५१-९
१५१-२६
१५२-१२
१५२-२६
१५३–८
१५३-१५
१५३-१८