________________
२४
शास्त्रवार्तासमुच्चयस्य
अङ्काः ।
विषयाः
पत्र-पती २६२ ज्ञानस्य खसंविदितत्वखण्डनं स्वसंवेदनस्य प्रत्यक्षत्वानुमानादिरूपत्वापाकरणेन ।
१५३-२३ २६३ सर्वज्ञानानां घटमहं जानामीत्याकारत्वात् प्रत्यक्षेणैव ज्ञानस्य खविषयत्वसिद्धिरित्यस्यापाकरणम् ।
१५३-२५ २६४ घटमहं जानामीति त्रिपुटीप्रत्यक्षादपि न स्वसंविदितत्वसिद्धिरिति दर्शितम् ।
१५४-३ २६५ समानविषयतया ज्ञान-प्रवृत्त्योः कार्यकारणभाव इति प्रवृत्तावर्थ
विषयकत्वमेव ज्ञानस्योपयुक्तमित्यर्थमात्रविषयक एवं व्यवसायोऽभ्युपगन्तव्य इति दर्शितम् ।
१५४-९ २६६ आत्मनि ज्ञानवैशिष्ट्यावगाहिनोऽनुव्यवसायस्य विशिष्टबुद्धिरूपस्य
कारणीभूतज्ञानात्मकविशेषणज्ञानं विना प्रथमत एव न सम्भव इति दर्शितम् ।
__ १५४-१४ २६७ इन्द्रियसन्निकर्षस्य नियामकस्योत्पत्तेः पूर्व ज्ञानेऽभावात् प्रथमक्षणे प्रत्यक्षविषयत्वं न सम्भवतीति ।
१५४-२३ २६८ जनकस्यैव प्रत्यक्षविषयत्वमिति स्वात्मकप्रत्यक्षाजनकस्य ज्ञानस्य तद्विषयत्वं न सम्भवतीति ।
१५४-२५ २६९ अत्र तयोर्व्याप्यव्यापकभावोऽभ्युपगतः, तत्र व्यभिचारवारणाय
अतीतानागतगोचरसाक्षात्कारजनकप्रत्यासत्त्यजन्यप्रत्यक्षविष
यत्वं यत्र तत्र प्रत्यक्षजनकत्वमिति नियम उपपादितः । १५५-२ २७० लाघवादिन्द्रिययोग्यतावच्छेदकस्य लौकिकविषयत्वस्य ज्ञाने सत्त्वा
ज्ज्ञानमिन्द्रिययोग्य बहिरिन्द्रियायोग्यं तन्मनोयोग्यमिति मनसा गृह्यत इति न ज्ञानं खप्रकाशमिति दर्शितम।।
१५५-१९ २७१ सर्वज्ञानानां स्वप्रकाशत्वे अनुमित्यादिकमपि खांशे प्रत्यक्षमिति
प्रत्यक्षत्वस्य साङ्कर्याज्जातित्वं न स्यात् , उपाधित्वेऽप्यपेक्षानपेक्षत्वयोर्विरोधान्नैकत्र सम्भव इति ।
१५५-२२ २७२ यद्विषयत्वं ज्ञानजन्यतानवच्छेदकं सत् किञ्चिजन्यतावच्छेदकं
तदवच्छेदेन प्रत्यक्षत्वं भवति, अनुमित्यादि विषयत्वन्तु न तथेति _ न तदवच्छेदेन प्रत्यक्षत्वं भवितुमर्हतीति दर्शितम् । १५६-६