SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका अङ्काः विषयाः पत्र - पङ्की २७३ स्वविषयत्वस्य ज्ञानसामग्रीजन्यतावच्छेदकत्वमाशक्य प्रतिक्षिप्तम् । १५६-१४ २७४ वित्तेरवश्यवेद्यत्वात् स्वप्रकाशत्वमाशङ्क्य प्रतिक्षिप्तम् । १५६-२० २७५ परप्रकाशेऽनवस्थानात् स्वप्रकाश इत्याशङ्काया निरासः । १५६-२८ २७६ ज्ञानस्य स्वात्मकज्ञानेन ग्रहणं ज्ञानस्यैव स्वप्रकाशस्वभावात् तथाऽनुभवसिद्धेश्च युक्त्योपपन्नमित्येतत्प्रतिपादकं चतुरशीतितमपद्यं तद्विवरणञ्च । २७७ यथा नैयायिकः कथायां प्रविशन् 'भवानेव पूर्वं स्वमतं प्रकटयतु अनन्तरमहं स्वमतमभिधास्ये' इत्येवंरूपां प्रतीक्षां कारयति तथा स्याद्वाद्यपि 'ज्ञानस्य परप्रकाश्यत्वं युक्त्यपेतं परित्यज्य स्वसंविदि - तत्वं स्वीकरोतु' इति शिक्षां नैयायिकस्य दातुमर्हतीत्यर्थे यथा कथायामित्युपाध्यायवचनं संवादकमुपनिबद्धम् । २७८ ज्ञानस्य स्वसंविदितत्वे युक्त्युपदर्शनम् । २७८-२ ज्ञानस्य व्यवसायानुव्यवसायोभयाकारत्वेऽनन्ताकारत्वमपि प्रसज्यत इत्याशङ्काया व्युदसनम् । २७९ ज्ञानस्य परेणैव प्रकाश इत्यभ्युपगन्तृन्यायमते ज्ञानस्य प्रत्यक्षानुपपत्तिर्युक्त्या निष्टङ्किता । २८० घटं पश्यामीति ज्ञानं घटविषयकज्ञाने चाक्षुषभिन्ने चाक्षुषत्वावगाही तदंशे भ्रमात्मकमिति नैयायिकमतप्रतिक्षेपे संवादकतया श्रीदेवसूरिवचनमुपदर्शितम् । २५ २८४ नृसिंहाकारज्ञानाभ्युपगमस्त्वपेक्षाभेदमन्तरेण न संभवति, अपेक्षाभेदाभ्युपगमे तु स्याद्वादोऽङ्गीकृत एवेति । २८५ ज्ञानस्यार्थविषयकत्वेनैव प्रवर्त्तकत्वमिति जैनानुमतमेव, १५७-१० १५७-२५ १५८-७ स्वविषय १५८-२० १६०-२४ २८१ अन्योऽपि नैयायिकस्य ज्ञानप्रत्यक्षोपपादनप्रकारो निराकृतः । १६१–३ २८२ चिन्तामणि कृन्मतमुपदर्यापाकृतम् । १६१-१७ २८३ तत्रैव ज्ञानप्रत्यक्षं विषयितया किञ्चिद्विषयविशिष्टज्ञानविषयकमेव भवतीति नियमोsपाकृतः । १५९-४ १६२–१ १६२९
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy