________________
शास्त्रवार्तासमुच्चयस्य
अङ्काः
विषयाः
पत्र-पती कत्वेऽपि न तस्यापलापः, प्रमेयमिति ज्ञानं यथा न प्रवर्तकं
तथोपपादितम् , आशङ्कान्तरं च नैयायिकस्यापाकृतम् । १६२-१७ २८६ परामर्शस्य मुख्यविशेष्यतयाऽनुमितिहेतुत्वं स्वप्रकाशे नोपपद्यत इति न्यायमतस्यापाकरणम् ।
___ १६३-१७ २८७ परप्रकाशे ज्ञानमानसप्रत्यक्षस्य स्वीकर्तव्यत्वेन तम्प्रत्यनुमितिसा
मय्याः प्रतिबन्धकत्वकल्पनगौरवमपि भवतीति । १६४-४ २८८ ज्ञानस्य पूर्वमनुपस्थितत्वात् स्वप्रकाशे कथं तस्य प्रकाशत्वमित्यस्य खण्डनम् ।
१६४-१९ २८९ उत्पत्तितः पूर्व ज्ञाने सन्निकर्षाभावान्न तस्य स्वप्रकाशत्वमित्यस्य
खण्डनं प्रत्यक्षविषयतासामान्ये इन्द्रियसन्निकर्षस्य नियामकत्वखण्डनेन ।
१६४-२३ २९० लौकिकप्रत्यक्षविषयतानियामकत्वमपीन्द्रियसन्निकर्षस्य निराकृतम् १६४-२८ २९१ स्पष्टत्वाख्यावेषयताया एव साक्षात्कारोमीति धीनियामकत्वेन
ज्ञाने लौकिकविषयताया अभावेऽपि न क्षतिरिति । १६५-८ २९२ अभेदेऽपि यथा घटाभावे घटाभावस्य विशेषणत्वं तथा ज्ञाने खभावविशेषादनिर्वचनीयात् खविषयत्वमिति ।
१६५-१३ २९३ स्वव्यवहारशक्तत्वं खविषयत्वमिति मतमपाकृतम् । १६५-१७ २९४ यत्र प्रत्यक्षविषयत्वं तत्र प्रत्यक्षजनकत्वमिति खात्मकप्रत्यक्षाजनके ज्ञाने न स्वविषयत्वमित्यस्य खण्डनम् ।
१६५-२२ २९५ लौकिकविषयत्वेन नेद्रियग्राह्यत्वं किन्तु शक्तिविशेषेणैवेति ज्ञानस्य
लौकिकविषयत्वेऽपि शक्तिविशेषाभावान्नेन्द्रियग्राह्यत्वमतो न परि. शेषान्मनोग्राह्यत्वसिद्धिः ।
१६५-२५ २९६ स्वप्रकाशनये सर्वेषां ज्ञानानां स्वांशे प्रत्यक्षत्वेनानुमित्यादौ साङ्क
र्यात् प्रत्यक्षत्वं जातिने स्यादित्यस्येष्टापत्त्या परिहरणम् । १६६-६ २९७ ज्ञानजन्यतानवच्छेदकतद्विषयताकत्वात्मकोपाधिरूपमेव प्रत्य
क्षत्वं, तद्विषयतायां ज्ञानजन्यतानवच्छेदकत्वं च स्वावच्छिन्नजन्यतानिरूपितजनकताश्रयज्ञानोपहितवृत्तित्वाविशिष्टज्ञानजन्यतावच्छेदकभिन्नत्वमिति न कोऽपि दोष इत्यावेदितम् ।