SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ २० अङ्काः विषयानुक्रमणिकाविषयाः पत्र- पती २९८ स्पष्टता प्रत्यक्षलक्षणमित्यत्र देवसूरिवचनसंवादः । १६७-१२ २९९ तत् प्रत्यक्षं परोक्षं त्विति ज्ञानार्णवश्लोकव्याख्यायामिन्द्रियजन्य ज्ञानत्वं ज्ञानकारणकज्ञानत्वं जन्यधीजन्यमात्रवृत्तिजातिशून्यज्ञा नत्वं च न प्रत्यक्षलक्षणमित्युपपाद्य स्पष्टत्वं तदिति निष्टङ्कितम् । १६७-१४ ३०० प्रत्यभिज्ञाया न परोक्षत्वं किन्त्विन्द्रियजन्यत्वेन प्रत्यक्षत्वमेवेति नेयायिकमतस्य खण्डनम् , अन्यदप्यत्र चर्चितम् । १६८-१२ ३०१ संशयादीनां लक्ष्यत्वे तेष्वव्याप्तिमलक्ष्यत्वे भ्रमेऽतिव्याप्तिं स्पष्टतालक्षणस्याशय तत्परिहारः कृतः । १६९-४ ३०२ सांव्यवहारिकावग्रहेऽव्याप्तिपरिहारः। १६९-८ ३०३ प्रश्न-प्रतिविधानाभ्यां सांव्यवहारिकत्वनिष्टङ्कनम् । १६९-१० ३०४ प्रत्यभिज्ञायाः स्मृतिपार्थक्येन परोक्षे परिगणनस्य बीजमुपदर्शितम्।१६९-२० ३०५ कदाग्रहपहिला अपि नैयायिकादयोऽनुकम्प्या इत्यत्रोपाध्यायपद्यं, बोधः स्वार्थावबोधक्षम इहेति दर्शितम् । १६९-२५ ३०६ पञ्चाशीतितमपद्यस्योपाध्याय-हरिभद्रसूरिकृतावतरणयोरुपदर्शनं तयोरविरोधश्च दर्शितः। १७०-५ ३०७ दानादिबुद्धिकालेऽप्यहमित्याकारदर्शनेनातिरिक्तार्थविनिर्मुक्ताहमि तिबुद्ध्याकारोऽहङ्कार इति कल्पनं न युक्तमित्यर्थकं पञ्चाशीतितमपद्यं तद्विवरणञ्च । १७१-१ यदा दानवासनाप्रबोधस्तदाऽहंवासनाप्रबोधः, एवं यदा कृतिवासनाप्रबोधस्तदाऽहंवासनाप्रबोध इत्युभयाकारोऽहं ददामीत्यादिरिति विषयवैचित्र्याधीनं नाकारवैचित्र्यं किन्तु वासनानिबन्धनमित्याशङ्कानिरसनम् । १७१-१८ ३०९ तत्र अहं ददामीति भवति नीलो ददामीत्यादिर्न भवतीत्यत्र कारणं वक्तव्यं, न च तद्वक्तुं शक्यत इत्यादिवार्ता विस्तारिता ।१७१-२१ ३१० अहङ्कारस्यार्थविषयत्वव्यवस्थापनेनैव बौद्धविशेषस्य शून्यवादिनो माध्यमिकस्य मतमपाकृतम् , तत्र किं स्यात् सा चित्रतैकस्यामिति तत्पद्यमुपदिष्टम् । 3०८ १७२-७
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy