________________
शास्त्रवार्तासमुच्चयस्य
१७३-१
अङ्काः
विषयाः
पत्र-पती ३११ अर्थक्रियाकारित्वमेव बौद्धमते सत्त्वं, तच्च ज्ञानस्येवार्थस्यापीति तस्यापि सत्त्वमुपेयमिति ।
१७२-१८ ३१२ षडशीतितमपद्यावतरणमुपाध्यायस्य हरिभद्रसूरेश्च, तयोर्न भेद इति दर्शितम् ।
१७२-२६ ३१३ आत्मन आत्मग्रहणवाभाव्यादात्मनाऽऽत्मग्रहणं, तच्च सर्वदा
यन्न भवति तत्र ज्ञानादरणीयादिकर्मलक्षणदोषो निबन्धनमित्युप
दर्शकं षडशीतितमपद्यं तद्विवरणञ्च । ३१४ आत्मनः स्वप्रकाशज्ञानग्रहणाभ्युपगम एव सुषुप्तौ तज्ज्ञप्त्यभावो
पपादनाय तत्प्रतिबन्धकज्ञानावरणीयादिकर्मपरिकल्पनं, परप्रकाशे तु ज्ञानोत्पादकसामग्र्या अभावादेव न सुषुप्तौ ज्ञानं न, तदुपपादनञ्च न्यायप्रक्रियया दर्शितम् ।
१७३-१६ ३१५ उक्तप्रश्नप्रतिविधानम् ।
१७४-२५ ३१६ सर्वप्राणिनां खप्रकाशप्रत्यक्षसिद्धोऽयमात्मा वेदेऽपि स्वयं ज्योति
रिति पठ्यमान इत्युपसंहरणरूपं सप्ताशीतितमपद्यं तद्विवरणञ्च । १७५-१२ ३१७ आत्मज्योतिरेवात्र पुरुष इति वेदवचनेन वेदप्रामाण्याभ्युपगन्त
णां मीमांसकानां कुमारिलभट्टानुयायिनां मतं प्रक्षिप्तम् । १७५-२४ ३१८ प्रभाकर-मुरारिमिश्र-कुमारिलभट्टाब्धानां मीमांसकानां प्रस्थानभेद उपदर्शितः ।
१७५-२५ ३१९ क्रमेणोक्तमतत्रयस्यापि खण्डनम् , तत्र भट्टमतखण्डनं विस्तरतः । १७६-२ ३२० तत्र उदयनाचार्यकृतखण्डनस्योपदर्शनम् , तत्रैव स्वभावनियमा
भावादिति अनैकान्तादसिद्धर्वेति पद्यद्वयं क्रमेणोल्लिखितम् । १७७-१० ३२१ अर्थेनैव विशेषो हीति पद्यमुट्टङ्कितम् ।
१७८-११ ३२२ कथायां प्रत्यक्षप्रामाणेनैव भूतव्यतिरिक्तात्मसाधनेन चार्वाकस्य मुखमालिन्यकरणे युक्तिरुपदर्शिता, तत्रोपाध्यायपद्यमुल्लिखितम् । १७९-१९
॥ इति चार्वाकमतखण्डनम् ॥