________________
विषयानुक्रमणिका
अङ्काः
विषयाः
पत्र-पती १ बौद्धमतावलम्बिवार्तान्तरं, तत्र नित्यं क्लिष्टं मन आत्मेति सौगता . इत्युपदर्शकं प्रथमं पद्यं तद्विवरणञ्च । ।
__ १८२-३ २ क्लिष्टं मनो यदि तद्भावेनाव्ययमिति लक्षणलक्षितं नित्यमुपेयते तदाऽऽत्मोपगत एव संज्ञाभेदमात्रं, यद्यनित्यं द्रव्यरूपतयाऽपि न नित्यं तदोक्तलक्षणकात्मस्वरूपं न भवतीत्येकोननवतितमपद्यं तद्विवरणञ्च ।
. १८२-१४ . ३ कर्मभेदानां कर्ता कर्मफलभोक्ता संसरणशीलः स्वप्रदेशतो बद्धक
मणः पृथक्करणलक्षणक्षयकारीत्येवंलक्षण आत्मा, मनसि नैतल्लक्षणमिति प्रतिपादकं नवतितमपद्यं तद्विवरणञ्च ।
१८२-२५ ... ४ आत्मत्वेनाविशिष्टत्वेऽप्यात्मनो यद्वशान्नरादिरूपं वैचित्र्यं तच्चित्र
मदृष्टं कर्मसंज्ञकमित्युपदर्शकं नवतितमपद्यं तद्विवरणञ्च । १८३-१२ .. ५ तत्र अतिचिरविनष्टस्य हेतोः फलाव्यवहितपूर्वक्षणस्थायिव्यापार
व्याप्यत्वमित्येतत्संवादि चिरध्वस्तं फलायालमित्युदयनपद्यं तद्न्थवचनसन्दर्भश्चोदृङ्कितः ।
१८३-२३ ६ अत्र वर्धमानोपाध्यायव्याख्यानमुल्लिखितम् ।
१८४-६ ७ नरादिशरीरवैचित्र्यात् खोपादानकारणवैचित्र्यप्रभावात् भोगवै
चित्र्यं भविष्यति किमदृष्टकल्पनयेति प्रश्नप्रतिविधानम् । १८४-२१ ८ मनुष्याणां सदुपाये आरम्भे समानेऽपि फलभेदो युक्त्याऽदृष्टरूप. कारणमन्तरेण न युक्त इत्यदृष्टपरिकल्पनमित्येतत्प्रतिपादकं द्विनवतितमपद्यं तद्विवरणञ्च ।
१८५-२ ९ अत्रोपाध्यायैः प्रकारान्तरेणोपपत्तिराशक्य निराकृता व्याख्यानान्तरञ्च कृतम् ।
१८५-१८ १० तस्माद्धत्वन्तरमवश्यं स्वीकर्तव्यं तदेवादृष्टमित्यन्ये आचार्याः - कथयन्तीत्युपदर्शकं त्रिनवतितमपद्यं तद्विवरणञ्च, तत्र “जो तुलसाहणाणमिति" भाष्यकारवचनसंवादः ।
१८६-२ ११ राजादिपरिणतभूतानां विचित्रफलोत्पादनस्वभावत्वात् फलभेद
इत्यनुत्तरम् , यतो भूतात्मक आत्मा नेति दर्शितं प्रागित्येतत्प्रतिपादकं चतुर्नवतितमपद्यं तद्विवरणञ्च ।
१८६-१७
सत्र