SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चय अङ्काः . विषयाः पत्र-पसी १२ ज्ञानावरणीयादिकर्मणोऽदृष्टस्य वा भौतिकत्वेन भूतानां तत्स्व. . भावत्वात् फलभेद इत्यपि समीचीनं, यतश्चित्रं तदात्मभिन्नमित्युपदर्शकं पञ्चनवतितमपद्यं तद्विवरणञ्च । १८७-४ १३ तत्र कर्मणोऽदृष्टस्यात्मधर्मत्वेन न भौतिकत्वं, तदुपपादकमुदय नाचार्यमतं तदीयतदर्थकग्रन्थोल्लेखनेन दृढीकृत्य नैयायिकप्रश्नो दर्शितः। १८७-८ १४ उदयनाचार्यप्रन्थव्याख्यानं वर्धमानस्योदृङ्कितम् । १८७-२५ १५ तत्र प्रश्न एव अदृष्टगतवैजाये मानाभावे न तस्य चित्रत्वम् । १८८-१३ १६ कर्मनाशाजलस्पर्शादिति वचनप्रामाण्येनादृष्टगतवैजात्यमाशय प्रतिक्षिप्तम् । १८८-१५ १७ उक्तप्रश्नसमाधानपरतया आत्मनो व्यतिरिक्तमित्यवतारितम् । १८९-८ १८ अदृष्टस्य पौद्गलिकत्वसाधकमनुमानं प्राचामुपदर्शितम् । १८९-१२ १९ पौद्गलिकस्यापि कर्मणो वैचित्र्यमुपपादितम् । १८९-२३ २० अन्यदपि नैयायिकोक्तमपाकृतम् । १८९-२७ २१ अन्ये आचार्याः शक्तिरूपमदृष्टं कथयन्ति, तदन्ये वासनारूपमिति प्रतिपादकं षण्णवतितमपद्यं तद्विवरणञ्च । १९०-१८ २२ आत्मत्वेनाविशिष्टस्य कर्तुरात्मनोऽन्यसम्बन्धं विनाऽऽकस्मिकी शक्तिर्न कथञ्चिद् भवेदित्यन्ये प्रावचनिका इत्यर्थकं सप्तनवतित मपद्यं तद्विवरणच, तत्रापादनप्रकार उपाध्यायोपदर्शितश्च । १९०-२६ २३ शङ्कासमाधानाभ्यां शक्त्यभावपक्षव्यवस्थापनपरमष्टनवतितमपद्यं तद्विवरणञ्च । १९१-१० २४ शक्तिरस्त्येवात्मनि, परं क्रियया व्यज्यते, नैवं वाच्यम् , आत्म मात्रस्थितायाः शक्तेः कदापि व्यक्तेरसम्भवादित्यर्थकं नवनवतितमपद्यं तद्विवरणञ्च । १९१-२६ २५ शक्तरावरणाभावात् भावे वा कर्मैवावरणं, तन्निराकरणादभि व्यक्तिरित्यात्म-शक्तिभ्यां कर्मणो भेदसिद्धिरिति शततमपद्यं तद्विवरणं च । १९२-११ २६ अत्रोपाध्यायैर्दर्शितः स्वाभिप्रायः प्रकटितः । १९३-१
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy