SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणिका - अङ्काः विषयाः २७ यद्यात्मशक्तिव्यतिरिक्तं क्रियान्तरनिबन्धनं पापं कर्माभ्युपेयते, एवं पुण्यकर्मापीष्टक्रियाजन्यं किमिति न स्वीक्रियते इत्यर्थकमेकोत्तरशततमपद्यं तद्विवरणञ्च । २८ तत्र यदि पापाभावरूपमेव पुण्यं, तर्हि पुण्य भावरूपं पापमेव कमिति यते । २९ वासनारूपमदृष्टमित्यप्यन्यसम्बन्धं विना न युक्तं यतस्तिलाद पुष्पादिगन्धसम्बन्धवैकल्ये गन्धवासना नेष्यत इति द्वयुत्तरशततमपद्यं तद्विवरणञ्च । ३१ पत्र - पङ्क्ती १९३–७ ३० बोधमात्रातिरिक्तं किञ्चिद्वासकं स्वीकरणीयं तदेव वस्तु सत् कर्म युष्माकम् कर्म विना वासना न युक्तेत्यर्थकं त्र्युत्तरशततमपयं तद्विवरणञ्च । १९३-१७ १९३-२४ १९४-७ ३१ असत्ख्यात्युपनीतादृष्टभेदाग्रहाद्वासना स्यात् किं कर्माभ्युपगमे - नेति न वाच्यं तत्र प्रमाणाभावात्, अन्यच्छङ्कान्तरमुत्थाप्यापाकृतम् । ? ३२ बोधमात्रस्य वासनात्वेऽवासितज्ञानाभावात् सदैव मुक्तिः स्यात् केवलस्य बोधस्य वैशिष्टयं नेत्यर्थकं चतुरुत्तरशततमपद्यं तद्विवरणञ्च तत्र विशेषकस्वीकारे तदेवादृष्टम्, क्षणिकविज्ञानधाराया वासनात्वे बुद्धज्ञानमपि वासना स्यादित्यादि दर्शितम् । ३३ उक्तप्रकारेणानन्तरोक्तः शक्त्यादिपक्षोऽपि युक्त्या नोपपन्नः शक्त्यादेर्बन्धान्यूनत्वेऽधिकत्वे वा बध्यबन्धनीयभावाऽव्यवस्थाप्रसङ्गादित्यर्थकं पञ्चोत्तरशततमपद्यं तद्विवरणञ्च । ३४ उक्तहेतोः कर्मादृष्टमात्मभिन्नमात्मयोगि चात्मशक्त्यादिसाधकं स्वीकर्त्तव्यमित्यर्थकं षडुत्तरशततमपद्यं तद्विवरणञ्च । १९६-१८ ३५ उच्छृङ्खलनैयायिकानां मतं तत्खण्डनञ्च विस्तरत उपवर्णितम् । १९७–१ ३६ योगिनस्तत्त्वज्ञानिनः कायव्यूहद्वाराऽशेष कर्मोपभोगो यथा न स म्भवति तथा श्रीमद्भिर्यशोविजयोपाध्यायै महावीरस्तव प्रकरणे न्या यखण्डव्याख्याख्यवृत्तिसमलङ्कृते दर्शितस्य ग्रन्थसन्दर्भस्योट्टङ्कनम्,२०१–८ ३७ न्यायालोकेप्येतत्खण्डनं यदुपाध्यायैः कृतं तदुल्लिखितम् । १९४-१४ १९५ – ५. १९५-२५ २०२-७
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy