________________
शास्त्रवार्तासमुच्चयस्य
अङ्काः
विषयाः
पत्र-पती ३८ तद्व्याख्यानं श्रीमद्भिर्गुरुवर्यैर्विजयनेमिसूरिभिर्यत् कृतं तदत्रोल्लिखितम् ।
२०२-१५ ३९ योगस्य प्रायश्चित्तत्वेऽपसिद्धान्तापत्तिराशय निराकृता। २०४-१६ ४० प्रकारान्तरेण कर्मसिद्धिरुपवर्णिता।।
२०४-२० ४१ लोकस्थितिसाधनत्वेन कर्मसिद्धिरुपदर्शिता।
२०४-२२ ४२ कर्मणैव धृतरुपपत्तेधृत्येश्वरसाधनमयुक्तं नैयायिकस्य, उदयनाचार्येणोपदर्शितं तदुट्टङ्कितञ्च ।
२०४-२४ ४३ यस्माजैनोक्तभानोरदृष्टसिद्धिस्ततो दिगन्ताश्रयणं चार्वाकघूकस्य युक्तमित्युपदर्शकमुपाध्यायपद्यमुल्लिखितम् ।
२०५-१७ ४४ मतभेदेनादृष्टस्य नामभेदाः, तेषामदृष्टपर्यायाणां कीर्तनात्मक ___ सप्तोत्तरशततमपद्यं तद्विवरणञ्च, तत्र 'इत्येषा सहकारिशक्तिरसमा' इत्युदयनपद्यमुल्लिखितम् ।
२०५-२० ४५ पूर्व हिंसानृतादयोऽदृष्टस्य हेतव उक्ताः, तद्वान् अदृष्टेन विचित्र
फलदायिना संयुज्यते इत्यर्थकमष्टोत्तरशततमपद्यं तद्विवरणञ्च । २०६-७ ४६ एवमदृष्टात्मयोगे दृष्टेष्टबाधा न, अनिवारिता सिद्धिश्च, तस्माद्वि___ द्वांसो जैनाभ्युपगतपौद्गलिकादृष्टवादं तत्त्ववादं कथयन्तीत्युपदशकं नवोत्तरशततमपद्य तद्विवरणञ्च ।
२०६-१७ ४७ पापोघकारणं लोकायतं ज्ञेयमित्याद्युपदर्शिकं दशोत्तरशततमपद्यं तद्विवरणञ्च ।
२०७-५ ४८ बृहस्पतिरिन्द्रप्रतारणाय लोकायतमतं कृतवानिति युक्तिशून्यं वचः,
यतो नेत्थमिन्द्रः प्रतारितो भवतीत्यर्थकमेकादशोत्तरशततमपद्यं तद्विवरणञ्च ।
२०७-२२ ४९ दुष्टाशयकरत्वादिभिरुपेतं नास्तिकदर्शनं धीरैर्वर्ण्यमित्युपदर्शकं द्वादशोत्तरशततमपद्यं तद्विवरणञ्च ।
२०८-२६ ५० उपाध्यायदर्शितो भावार्थोऽत्र दर्शितः ।
२०९-१५ ५१ प्रशस्तिपद्यद्वयं शास्त्रवार्तासमुच्चयप्रथमस्तबकस्य । २१०-१ ५२ प्रथमस्तबकटीकाया द्वे प्रशस्तिपद्ये ।
२१०-११