________________
१०
शास्त्रवार्तासमुच्चयस्य
विषयाः
अङ्काः
पत्र- पङ्की
११२ ‘लोकसिद्धाश्रये' इत्युत्तरार्द्धव्याख्यानं श्रीहरिभद्रसूरेर्लिखितम् । ५०-२९ ११३ श्रीयशोविजयोपाध्यायैरुत्तरार्द्धमवतार्य यद्वयाख्यातं तदुल्लिखितम् । ५१–४ ११४ लोकेन जातिस्मरणस्याङ्गीकारेणात्मनो लोकसिद्धत्वोपपादकं चत्वा
रिंशत्तमपद्यम् ।
११५ अनुभव- स्मरणयोः सामानाधिकरण्यप्रत्यासत्त्या कार्यकारणभावेन जातिस्मरणस्य पूर्वभवानुभूतविषयस्याननुगामिनि शरीरेऽसम्भवादतिरिक्तात्मसिद्धिरित्युपपादितम् ।
११६ सर्वेषां जातिस्मरणाभावे हेतुरुपपादितः । ११७ सर्वेषां जातिस्मरणाभावे निदर्शनस्य लोकनिरूढस्योपदर्शक मेकचत्वारिंशत्तमपद्यम् ।
११८ कस्यचिदनुभूतार्थस्मरणं कस्यचिन्नेत्यत्र प्रयोजकान्तरोपदर्शनेन तत्प्रतिबन्धकादृष्टकल्पनावैयर्थ्याक्षेपस्य समाधानम् । ११९ स्मृत्यावरणकर्मक्षयोपशमस्यैव स्मृत्यन्तरङ्गहेतुत्वं, संस्कारश्च जातिस्मरणनियतेहादिचतुष्टयान्तर्भूत एव, ईहादिचतुष्टयञ्च क्रमकमेव, तन्मध्ये क्वचित् कस्यचित् स्फुटत्वं दोषादन्यानुपलक्षणम्, तत्र “उप्पलदलसयवेहे" इति विशेषावश्यकभाष्यगाथासंवादः । ५३–१ १२० अत्र यशोविजयोपाध्यायव्याख्यानम्, तत्र अवग्रहादीनां सूत्रोक्तक्रमनियमहेतूपदर्शकं व्यतिक्रमोत्क्रमाविति पद्यं तद्विवरणञ्च । १२१ अवग्रहादीनां सर्वेषां नियमितक्रमत्वाद्युपपादकं उक्कमओ इक्कमओ" इत्यादि विशेषावश्यकभाष्यगाथात्रिकम् ।
१२२ अभ्यस्ते विषये प्रथममेव निर्णय इति प्रश्नः, तत्प्रतिपादिका “अब्भत्थेऽवाओ” इति विशेषावश्यकभाष्यगाथा |
१२३ उक्तप्रश्नप्रतिविधानं, तत्र अभ्यस्तेऽपि क्रमोऽस्त्येव, तदनुपलक्षणे पद्मपत्रशतच्छेददृष्टान्त इत्युपदर्शकं पद्यं तद्विवरणञ्च । १२४ उक्तार्थोपोद्बलिकां "उप्पलदलसयवेहे" इति विशेषावश्यकभाष्यगाथा, इत्युपाध्यायव्याख्यानसमाप्तिः । १२५ यथा जातिस्मरणेन शरीरव्यतिरिक्तस्यात्मनः सिद्धिस्तथा सद्यो
५२—३
५२-११
५२-१९
५३–२
.५३-११
५४–४
५४-१६
५५-४
५५-१३
५६ – १